| ÅK, 1, 25, 104.1 |
| pītādirāgajananaṃ rañjanaṃ samudīritam / | Context |
| RArṇ, 10, 10.2 |
| drāvaṇaṃ rañjanaṃ caiva sāraṇaṃ krāmaṇaṃ kramāt / | Context |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Context |
| RArṇ, 11, 212.1 |
| rañjanaṃ ca tato devi jāraṇā cānusāraṇā / | Context |
| RArṇ, 16, 28.0 |
| evaṃ jīrṇasya sūtasya śṛṇu kāpālirañjanam // | Context |
| RArṇ, 17, 1.2 |
| drāvaṇaṃ rañjanaṃ caiva pāradasya śrutaṃ mayā / | Context |
| RArṇ, 4, 20.1 |
| jāraṇe māraṇe caiva rasarājasya rañjane / | Context |
| RArṇ, 8, 53.2 |
| rañjane rasarājasya sāraṇāyāṃ ca śasyate // | Context |
| RArṇ, 8, 73.0 |
| uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu // | Context |
| RArṇ, 8, 79.2 |
| idaṃ dalānāṃ bījānāṃ rasarājasya rañjane / | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 129.2 |
| tilaṃ vipācayettena kuryād bījādirañjanam // | Context |
| RCūM, 14, 21.2 |
| rase rasāyane loharañjane cātiśasyate // | Context |
| RCūM, 16, 90.1 |
| krāmaṇaṃ jāraṇaṃ vedho rañjanaṃ vegakāritā / | Context |
| RCūM, 4, 104.2 |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Context |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context |
| RHT, 14, 18.1 |
| evaṃ khoṭaṃ bījaṃ kṛtvā rañjanavidhinā surañjanaṃ kāryam / | Context |
| RHT, 8, 3.2 |
| kramaśo hi vakṣyamāṇairnirṇikto raṃjanaṃ kurute // | Context |
| RHT, 8, 7.2 |
| ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ // | Context |
| RHT, 8, 14.2 |
| mākṣikasatvarasakau dvāveva hi rañjane śastau // | Context |
| RPSudh, 1, 9.1 |
| krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / | Context |
| RPSudh, 1, 25.1 |
| sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / | Context |
| RPSudh, 1, 150.1 |
| athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / | Context |
| RPSudh, 1, 151.1 |
| raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / | Context |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Context |
| RPSudh, 1, 155.2 |
| raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // | Context |
| RPSudh, 1, 157.1 |
| mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / | Context |
| RPSudh, 1, 157.2 |
| śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // | Context |
| RPSudh, 4, 19.2 |
| jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam / | Context |
| RPSudh, 4, 32.3 |
| raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // | Context |
| RPSudh, 6, 33.2 |
| dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // | Context |
| RRÅ, V.kh., 10, 30.3 |
| tāmrabījaṃ tu tacchreṣṭhaṃ sāraṇe rañjane hitam // | Context |
| RRÅ, V.kh., 11, 3.2 |
| rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu // | Context |
| RRÅ, V.kh., 12, 34.1 |
| naivedyaṃ rañjanaṃ divyaṃ sāraṇā syādvisarjanam / | Context |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Context |
| RRÅ, V.kh., 15, 52.1 |
| evaṃ bījaṃ samaṃ jāryaṃ pakvaṃ vā rañjane kramāt / | Context |
| RRÅ, V.kh., 15, 69.1 |
| ityevaṃ rañjanaṃ sūte kṛtvā sāryaṃ tridhā kramāt / | Context |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Context |
| RRÅ, V.kh., 4, 38.1 |
| sarvāsāṃ gandhapiṣṭīnāṃ rañjanaṃ syāttu jāraṇāt / | Context |
| RRÅ, V.kh., 4, 163.1 |
| tārasya rañjanamidaṃ sukhabhogahetuṃ kṛtvā vivekamatibhirbhuvane janānām / | Context |
| RRÅ, V.kh., 5, 1.1 |
| mahārasaiścoparasaiḥ sasūtair hemno dalaṃ rañjanamatra yuktyā / | Context |
| RRÅ, V.kh., 6, 1.3 |
| paścādrañjanavedhanaṃ ca vidhinā candrārkatāmrasya yat / | Context |
| RRÅ, V.kh., 6, 125.3 |
| nāgarañjanamidaṃ viśeṣataḥ śulbasūtaravicandravedhanam / | Context |
| RRÅ, V.kh., 7, 96.2 |
| jāyate khoṭabaddhaṃ tu rañjanaṃ cāsya kathyate // | Context |
| RRÅ, V.kh., 8, 59.1 |
| tatkhoṭaṃ jāyate divyaṃ rañjanaṃ tasya kathyate / | Context |
| RRS, 8, 87.2 |
| pītādirāgajananaṃ rañjanaṃ parikīrtitam // | Context |