| RArṇ, 4, 29.2 |
| haṃsapākaḥ sa vijñāto yantratantrārthakovidaiḥ // | Context |
| RājNigh, 13, 144.2 |
| rauhiṇakamabdhisāraṃ khānikamākarajamityabhinnārthāḥ // | Context |
| RCint, 3, 105.1 |
| malapraviṣṭaṃ rasamalpenaiva jambharasena siktaṃ yāvadutthānaṃ gharṣayedityarthaḥ / | Context |
| RCint, 6, 30.1 |
| sūtena samenetyarthaḥ / | Context |
| RCūM, 14, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī // | Context |
| RCūM, 15, 18.2 |
| rasāsvādana ityasya dhātorarthatayā khalu // | Context |
| RKDh, 1, 2, 23.3 |
| bahuvacanamādyarthe tena āmalakīprabhṛtijāśca jñeyāḥ / | Context |
| RMañj, 1, 12.1 |
| sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / | Context |
| RRĂ…, V.kh., 6, 76.1 |
| cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ / | Context |
| RRS, 5, 1.2 |
| miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī // | Context |