| BhPr, 1, 8, 148.1 |
| lepādetadguṇā proktā bhakṣitā mṛttikāsamā / | Context |
| BhPr, 1, 8, 155.1 |
| mṛnmṛdāmṛttikā mṛtsnā kṣetrajā kṛṣṇamṛttikā / | Context |
| BhPr, 2, 3, 134.1 |
| no preview | Context |
| BhPr, 2, 3, 193.1 |
| mṛttikāṃ vāsasā sārddhaṃ kuṭṭayed atiyatnataḥ / | Context |
| BhPr, 2, 3, 194.1 |
| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Context |
| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Context |
| RArṇ, 4, 30.1 |
| kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā / | Context |
| RArṇ, 4, 31.1 |
| dagdhadhānyatuṣopetā mṛttikā koṣṭhikāvidhau / | Context |
| RArṇ, 4, 32.1 |
| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / | Context |
| RArṇ, 4, 35.1 |
| gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā / | Context |
| RArṇ, 4, 37.1 |
| tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / | Context |
| RArṇ, 7, 28.0 |
| mṛttikāguḍapāṣāṇabhedato rasakastridhā // | Context |
| RArṇ, 7, 29.1 |
| pītastu mṛttikākāro mṛttikārasako varaḥ / | Context |
| RArṇ, 7, 29.1 |
| pītastu mṛttikākāro mṛttikārasako varaḥ / | Context |
| RArṇ, 7, 102.1 |
| mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā / | Context |
| RCint, 2, 18.1 |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Context |
| RCint, 4, 45.1 |
| pāṣāṇamṛttikādīni sarvalohāni vā pṛthak / | Context |
| RCint, 6, 8.1 |
| valmīkamṛttikā dhūmaṃ gairikaṃ ceṣṭakā paṭuḥ / | Context |
| RCint, 6, 8.2 |
| ityetā mṛttikāḥ pañca jambīrairāranālakaiḥ // | Context |
| RCūM, 5, 97.2 |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Context |
| RCūM, 5, 100.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Context |
| RCūM, 5, 101.1 |
| yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca / | Context |
| RCūM, 5, 109.2 |
| vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā // | Context |
| RCūM, 5, 110.1 |
| gāraśca mṛttikātulyaḥ sarvairetair vimarditā / | Context |
| RCūM, 9, 2.2 |
| iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // | Context |
| RHT, 16, 11.2 |
| tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā // | Context |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
| RKDh, 1, 1, 168.1 |
| gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā / | Context |
| RKDh, 1, 1, 176.2 |
| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / | Context |
| RMañj, 2, 39.2 |
| khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // | Context |
| RPSudh, 10, 9.1 |
| atha mūṣāśca kathyante mṛttikābhedataḥ kramāt / | Context |
| RPSudh, 10, 12.1 |
| marditā mahiṣīkṣīre mṛttikā pakṣamātrakam / | Context |
| RPSudh, 10, 13.1 |
| vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā / | Context |
| RPSudh, 10, 13.2 |
| bhūnāgamṛttikā tulyā sarvairebhirvimarditā / | Context |
| RPSudh, 10, 14.1 |
| pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā / | Context |
| RRÅ, R.kh., 2, 43.1 |
| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / | Context |
| RRÅ, R.kh., 7, 44.2 |
| sarvaṃ tulyaṃ ca dhānyābhraṃ bhūnāgaṃ mṛttikāpi ca // | Context |
| RRÅ, R.kh., 7, 47.2 |
| asādhyān mocayet sattvān mṛttikādeśca kā kathā // | Context |
| RRÅ, R.kh., 8, 7.1 |
| valmīkamṛttikādhūmagairikaṃ ceṣṭikāpuṭe / | Context |
| RRÅ, R.kh., 8, 7.2 |
| ityādyāḥ mṛttikāḥ pañca jambīrair āranālakaiḥ // | Context |
| RRÅ, V.kh., 13, 15.1 |
| kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Context |
| RRÅ, V.kh., 20, 45.1 |
| valmīkamṛttikāmāṣagodhūmānāṃ ca cūrṇakam / | Context |
| RRÅ, V.kh., 3, 18.3 |
| tuṣaṃ vastraṃ samaṃ dagdhaṃ tatpādāṃśā ca mṛttikā / | Context |
| RRÅ, V.kh., 3, 19.2 |
| valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam // | Context |
| RRÅ, V.kh., 3, 22.1 |
| gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā / | Context |
| RRÅ, V.kh., 7, 114.1 |
| bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / | Context |
| RRS, 10, 3.0 |
| upādānaṃ bhavettasyā mṛttikā lohameva ca // | Context |
| RRS, 10, 6.1 |
| mṛttikā pāṇḍurasthūlā śarkarā śoṇapāṇḍurā / | Context |
| RRS, 10, 7.1 |
| yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca / | Context |
| RRS, 10, 10.1 |
| dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā / | Context |
| RRS, 10, 15.1 |
| vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā / | Context |
| RRS, 10, 15.2 |
| gārā ca mṛttikātulyā sarvair etair vinirmitā / | Context |
| RRS, 10, 81.1 |
| iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / | Context |