| RArṇ, 1, 13.2 |
| akathyamapi deveśi sadbhāvaṃ kathayāmi te // | Context |
| RArṇ, 1, 14.2 |
| devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // | Context |
| RArṇ, 1, 18.2 |
| karmayogena deveśi prāpyate piṇḍadhāraṇam / | Context |
| RArṇ, 1, 30.2 |
| khaṇḍajñānena deveśi rañjitaṃ sacarācaram // | Context |
| RArṇ, 1, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 10, 33.2 |
| ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ // | Context |
| RArṇ, 10, 60.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 11, 36.1 |
| rasena saha deveśi caṇakāmlena kāñjikam / | Context |
| RArṇ, 11, 62.1 |
| krameṇānena deveśi jāryate divasais tribhiḥ / | Context |
| RArṇ, 11, 89.1 |
| snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet / | Context |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Context |
| RArṇ, 11, 157.2 |
| tadvādameti deveśi koṭivedhī bhavedrasaḥ // | Context |
| RArṇ, 11, 166.1 |
| nāgasya mūtre deveśi vatsasya mahiṣasya vā / | Context |
| RArṇ, 11, 221.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 12, 7.1 |
| māsamātreṇa deveśi jīryate tat samaṃ same / | Context |
| RArṇ, 12, 21.2 |
| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Context |
| RArṇ, 12, 31.1 |
| trisaptāhena deveśi daśalakṣāṇi vidhyati / | Context |
| RArṇ, 12, 113.2 |
| tatpattrāṇi ca deveśi śukapicchanibhāni ca / | Context |
| RArṇ, 12, 126.2 |
| sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam // | Context |
| RArṇ, 12, 140.2 |
| candrārkapattraṃ deveśi jāyate hema śobhanam // | Context |
| RArṇ, 12, 172.1 |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Context |
| RArṇ, 12, 189.0 |
| candrodakena deveśi vakṣyāmi rasabandhanam // | Context |
| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Context |
| RArṇ, 12, 217.3 |
| śatāṃśenaiva deveśi sarvalohāni vedhayet // | Context |
| RArṇ, 12, 272.2 |
| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Context |
| RArṇ, 12, 279.2 |
| bahirantaśca deveśi vedhakaṃ tat prakīrtitam // | Context |
| RArṇ, 12, 302.2 |
| māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati // | Context |
| RArṇ, 12, 347.3 |
| śivaśaktiśca deveśi ratnādiśivagā yathā // | Context |
| RArṇ, 13, 14.2 |
| bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ / | Context |
| RArṇ, 14, 174.0 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 15, 7.1 |
| vaikrāntasattvaṃ deveśi pāradena samanvitam / | Context |
| RArṇ, 15, 86.2 |
| sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ // | Context |
| RArṇ, 15, 140.2 |
| matprasādena deveśi tasya siddhirna saṃśayaḥ // | Context |
| RArṇ, 15, 207.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Context |
| RArṇ, 16, 110.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 17, 19.2 |
| samyag āvartya deveśi guṭikaikāṃ tu nikṣipet // | Context |
| RArṇ, 17, 104.1 |
| vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet / | Context |
| RArṇ, 17, 146.2 |
| tārāriṣṭaṃ tu deveśi raktatailena pācayet // | Context |
| RArṇ, 17, 149.1 |
| tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ / | Context |
| RArṇ, 17, 166.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 4, 39.1 |
| prakāśamūṣā deveśi śarāvākārasaṃyutā / | Context |
| RArṇ, 4, 64.2 |
| deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi // | Context |
| RArṇ, 4, 65.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 5, 23.1 |
| devadālī ca deveśi drāvikāḥ parikīrtitāḥ / | Context |
| RArṇ, 5, 39.2 |
| raktavargastu deveśi pītavargamataḥ śṛṇu / | Context |
| RArṇ, 5, 45.1 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 6, 139.2 |
| tanmamācakṣva deveśi kimanyacchrotum icchasi // | Context |
| RArṇ, 7, 125.2 |
| tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate // | Context |
| RArṇ, 7, 130.2 |
| matsyapittena deveśi vahnisthaṃ dhārayet priye // | Context |
| RArṇ, 7, 154.2 |
| tanmamācakṣva deveśi kimanyacchrotumarhasi // | Context |
| RArṇ, 8, 9.2 |
| mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ // | Context |
| RArṇ, 8, 12.2 |
| tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ // | Context |
| RArṇ, 8, 27.1 |
| vaṅgamāvartya deveśi punaḥ sūtakayojitam / | Context |
| RArṇ, 8, 88.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RArṇ, 9, 19.2 |
| tanmamācakṣva deveśi kimanyacchrotumicchasi // | Context |
| RRS, 11, 2.2 |
| ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ // | Context |