| RAdhy, 1, 79.1 |
| vastraṃ catuṣpuṭaṃ kṛtvā khagenāpi puṭīkṛtam / | Context |
| RAdhy, 1, 116.1 |
| bhūkhagaṭaṅkaṇamanaḥśilalavaṇāsuriśigrukāñcikais tridinam / | Context |
| RArṇ, 4, 48.2 |
| lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ // | Context |
| RCint, 3, 96.2 |
| carati rasendraḥ kṣitikhagavetasajambīrabījapūrāmlaiḥ / | Context |
| RCint, 3, 147.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Context |
| RCint, 7, 86.1 |
| śilayā gandhakenāpi bharjitaḥ kṣoditaḥ khagaḥ / | Context |
| RCūM, 15, 59.1 |
| maricābjāsurī caiva śigrubhūkhagaṭaṅkaṇaiḥ / | Context |
| RHT, 11, 6.2 |
| ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā // | Context |
| RHT, 18, 11.2 |
| kṣitikhagapaṭuraktamṛdā varṇapuṭo'yaṃ tato deyaḥ // | Context |
| RHT, 2, 18.1 |
| bhūkhagaṭaṅkaṇamaricair lavaṇāsurīśigrukāñjikais tridinam / | Context |
| RHT, 3, 7.1 |
| sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam / | Context |
| RHT, 3, 11.2 |
| carati rasendraḥ kṣitikhagavetasabījapūrāmlaiḥ // | Context |
| RHT, 7, 6.2 |
| tadā kṣipettryūṣaṇahiṃgugandhakaṃ kṣāratrayaṃ ṣaḍlavaṇāni bhūkhagau // | Context |
| RRS, 11, 50.1 |
| maricair bhūkhagayuktair lavaṇāsurīśigruṭaṅkaṇopetaiḥ / | Context |