| MPālNigh, 4, 66.1 | 
	| cumbakaḥ kāntapāṣāṇo'yaskānto lohakarṣakaḥ / | Context | 
	| RArṇ, 11, 187.2 | 
	| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 17, 101.1 | 
	| trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā / | Context | 
	| RArṇ, 4, 51.1 | 
	| ayaskānte dhūmravarṇā sasyake lohitā bhavet / | Context | 
	| RArṇ, 4, 59.1 | 
	| mṛnmaye lohapātre vā ayaskāntamaye 'thavā / | Context | 
	| RArṇ, 4, 60.2 | 
	| sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā // | Context | 
	| RArṇ, 6, 50.2 | 
	| bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet // | Context | 
	| RArṇ, 7, 141.1 | 
	| ayaskānto gokṣuraśca mṛdudūrvāmlavetasam / | Context | 
	| RājNigh, 13, 37.1 | 
	| ayaskāntaṃ kāntalohaṃ kāntaṃ syāl lohakāntikam / | Context | 
	| RājNigh, 13, 39.1 | 
	| ayaskāntaviśeṣāḥ syur bhrāmakāś cumbakādayaḥ / | Context | 
	| RRĂ…, V.kh., 8, 105.1 | 
	| tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet / | Context |