| ÅK, 1, 25, 76.1 | 
	|   salilasya parikṣepaḥ so'bhiṣeka iti smṛtaḥ / | Context | 
	| RArṇ, 11, 49.0 | 
	|   pūrvābhiṣekayogena garbhe dravati mardanāt // | Context | 
	| RArṇ, 4, 53.3 | 
	|   abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat // | Context | 
	| RCūM, 4, 77.2 | 
	|   salilasya parikṣepaḥ so'bhiṣeka itīritaḥ // | Context | 
	| RKDh, 1, 2, 19.1 | 
	|   abhiṣekaṃ tadicchanti snapanaṃ kriyate tu yat / | Context | 
	| RRÅ, V.kh., 13, 1.2 | 
	|   sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Context | 
	| RRÅ, V.kh., 13, 100.3 | 
	|   abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Context | 
	| RRÅ, V.kh., 13, 103.1 | 
	|   taddravaṃ tāmrapātrastham abhiṣekaṃ vidur budhāḥ / | Context | 
	| RRÅ, V.kh., 14, 35.1 | 
	|   bhāvayedabhiṣekeṇa pūrvavatśatavārakam / | Context | 
	| RRÅ, V.kh., 15, 124.1 | 
	|   pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat / | Context | 
	| RRS, 8, 55.2 | 
	|   salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ // | Context |