| RAdhy, 1, 480.2 |
| tadātmajanmā mahipābhidhānas tasyātmajo bhādiganāmadheyaḥ // | Context |
| RArṇ, 4, 61.1 |
| aghorāstrābhidhānena mahāpāśupatena vā / | Context |
| RCūM, 14, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam / | Context |
| RCūM, 14, 80.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |
| RCūM, 4, 31.2 |
| mṛtaṃ lohaṃ taduddiṣṭaṃ rekhāpūrṇābhidhānataḥ // | Context |
| RHT, 10, 2.1 |
| nāganāsikābhidhānaṃ candrodakam amṛtam āptakāṭhinyam / | Context |
| RHT, 2, 5.1 |
| malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context |
| RHT, 5, 14.1 |
| athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena / | Context |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context |
| RRS, 11, 83.1 |
| caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ / | Context |
| RRS, 11, 92.2 |
| cūrṇatvaṃ paṭuvat prayāti nihato ghṛṣṭo na muñcenmalaṃ nirgandho dravati kṣaṇāt sa hi mahābandhābhidhāno rasaḥ // | Context |
| RRS, 5, 1.1 |
| śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam / | Context |
| RRS, 5, 74.2 |
| kālalohābhidhānaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate // | Context |