| ÅK, 1, 25, 86.2 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| ÅK, 1, 25, 100.2 |
| auṣadhājyādiyogena lohadhātvādikaṃ sadā // | Context |
| ÅK, 1, 25, 112.2 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Context |
| ÅK, 1, 25, 113.2 |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Context |
| ÅK, 1, 26, 224.1 |
| vanotpalasahasreṇa pūrite puṭanauṣadham / | Context |
| BhPr, 2, 3, 35.1 |
| nibaddham auṣadhaṃ sūtaṃ bhūrje tattriguṇe vare / | Context |
| RAdhy, 1, 42.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context |
| RAdhy, 1, 42.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context |
| RAdhy, 1, 42.2 |
| kartavyā sūtasaṃśuddhir ekādaśabhirauṣadhaiḥ // | Context |
| RAdhy, 1, 45.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context |
| RAdhy, 1, 45.1 |
| auṣadhasyauṣadhasyānte kṣālayet kāñjikena ca / | Context |
| RAdhy, 1, 45.2 |
| pratyauṣadhaṃ dinānīha sapta saptaiva mardayet // | Context |
| RAdhy, 1, 46.1 |
| mūrchitotthāpanaṃ sūte kāryaṃ pañcabhir auṣadhaiḥ / | Context |
| RAdhy, 1, 476.1 |
| bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā / | Context |
| RArṇ, 11, 130.1 |
| ādau tatraiva dātavyaṃ vajramauṣadhalepitam / | Context |
| RArṇ, 11, 216.1 |
| auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu / | Context |
| RArṇ, 12, 46.2 |
| aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham // | Context |
| RArṇ, 8, 85.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpanauṣadhaiḥ / | Context |
| RCint, 3, 133.1 |
| bhūlatāmalamākṣīkadvaṃdvamelāpakauṣadhaiḥ / | Context |
| RCint, 3, 135.0 |
| ūrṇāṭaṅkaṇagirijatumahiṣīkarṇākṣimalendragopakarkaṭakā dvaṃdvamelāpakauṣadhāni // | Context |
| RCint, 6, 16.1 |
| tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ / | Context |
| RCint, 8, 3.1 |
| sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham / | Context |
| RCint, 8, 119.1 |
| evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena / | Context |
| RCint, 8, 119.2 |
| sarvatraiva vidheyas tattatkathitasyauṣadhasyohaḥ // | Context |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Context |
| RCūM, 15, 38.2 |
| etairevauṣadhairyasmādrāgān gṛhṇāti nirmalaḥ // | Context |
| RCūM, 16, 73.2 |
| yathāvadauṣadhājñānād ayathāhṛtabhaiṣajaiḥ // | Context |
| RCūM, 3, 32.2 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ // | Context |
| RCūM, 4, 4.1 |
| pragṛhyādhikarudrāṃśaṃ yo'samīcīnamauṣadham / | Context |
| RCūM, 4, 82.1 |
| kṣārāmlairauṣadhair vāpi dolāyantre sthitasya hi / | Context |
| RCūM, 4, 83.1 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Context |
| RCūM, 4, 87.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvamadhaśca tiryak / | Context |
| RCūM, 4, 113.1 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ / | Context |
| RCūM, 4, 114.1 |
| rasasyauṣadhayuktasya bhāṇḍaṃ ruddhvātiyatnataḥ / | Context |
| RCūM, 5, 3.1 |
| vibandhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Context |
| RCūM, 5, 144.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham // | Context |
| RCūM, 5, 148.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Context |
| RHT, 5, 57.1 |
| athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā / | Context |
| RKDh, 1, 1, 27.1 |
| vibadhya sauṣadhaṃ sūtaṃ sabhūrje triguṇāmbare / | Context |
| RKDh, 1, 1, 38.1 |
| ādadīta tatas tasminnauṣadhāni nidhāpayet / | Context |
| RMañj, 1, 10.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context |
| RMañj, 6, 3.2 |
| tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // | Context |
| RMañj, 6, 5.1 |
| mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / | Context |
| RPSudh, 1, 43.2 |
| amlauṣadhāni sarvāṇi sūtena saha mardayet // | Context |
| RPSudh, 1, 56.1 |
| pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / | Context |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Context |
| RPSudh, 10, 45.1 |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Context |
| RPSudh, 10, 46.3 |
| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Context |
| RPSudh, 2, 96.2 |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Context |
| RPSudh, 5, 65.1 |
| sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / | Context |
| RPSudh, 5, 119.2 |
| satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // | Context |
| RRÅ, R.kh., 1, 19.2 |
| tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham // | Context |
| RRÅ, R.kh., 5, 36.1 |
| striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ / | Context |
| RRÅ, R.kh., 5, 36.2 |
| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Context |
| RRÅ, R.kh., 7, 52.1 |
| tālavacca śilāsatvaṃ grāhyaṃ taireva cauṣadhaiḥ / | Context |
| RRÅ, R.kh., 9, 11.1 |
| sarveṣvauṣadhakalpeṣu lauhakalpaṃ praśasyate / | Context |
| RRÅ, V.kh., 1, 19.2 |
| na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // | Context |
| RRÅ, V.kh., 17, 65.2 |
| etairevauṣadhair lohajātaṃ dravati vāpanāt // | Context |
| RRÅ, V.kh., 3, 102.0 |
| punarnavādyauṣadhāni khyātāni hyabhraśodhane // | Context |
| RRS, 10, 47.2 |
| neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitam auṣadham // | Context |
| RRS, 10, 51.2 |
| vanotpalasahasreṇa pūrite puṭanauṣadham // | Context |
| RRS, 5, 97.1 |
| samyagauṣadhakalpānāṃ lohakalpaḥ praśasyate / | Context |
| RRS, 8, 4.1 |
| pragṛhyādhikarudrāṃśaṃ yo 'samīcīnam auṣadham / | Context |
| RRS, 8, 67.1 |
| uktauṣadhairmarditapāradasya yantrasthitasyordhvam adhaś ca tiryak / | Context |
| RRS, 8, 84.1 |
| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Context |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Context |
| RRS, 8, 98.1 |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Context |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Context |
| RSK, 1, 29.2 |
| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Context |
| RSK, 1, 48.2 |
| dattaḥ sūto haredrogān dhātuyugvā nijauṣadhaiḥ // | Context |
| RSK, 3, 4.1 |
| nānārasauṣadhairye tu duṣṭā yāntīha no gadāḥ / | Context |
| ŚdhSaṃh, 2, 12, 100.2 |
| etasmādauṣadhātkuryād aṣṭamāṃśena ṭaṅkaṇam // | Context |