| RArṇ, 12, 1.2 |
| oṣadhī kīdṛśī nātha rasamūrchākarī śubhā / | Context |
| RArṇ, 12, 28.1 |
| trailokyajananī yā syādoṣadhī ajanāyikā / | Context |
| RArṇ, 12, 59.1 |
| sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Context |
| RArṇ, 12, 61.1 |
| pūrvauṣadhyā tu taddevi gaganaṃ medinītale / | Context |
| RArṇ, 12, 66.1 |
| śivadehāt samutpannā oṣadhī turasiṃhanī / | Context |
| RArṇ, 5, 1.3 |
| yayā sampadyate hy eṣāmoṣadhīṃ vaktumarhasi // | Context |
| RArṇ, 5, 7.2 |
| etā niyāmakauṣadhyaḥ puṣpamūladalānvitāḥ / | Context |
| RArṇ, 5, 16.3 |
| ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Context |