| BhPr, 2, 3, 148.1 |
| triphalā girikarṇī ca haṃsapādī ca citrakam / | Context |
| BhPr, 2, 3, 151.1 |
| meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / | Context |
| BhPr, 2, 3, 158.1 |
| kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / | Context |
| BhPr, 2, 3, 159.2 |
| citrakorṇāniśākṣārakanyārkakanakadravaiḥ // | Context |
| BhPr, 2, 3, 165.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Context |
| BhPr, 2, 3, 166.1 |
| kumārikācitrakaraktasarṣapaiḥ kṛtaiḥ kaṣāyair bṛhatīvimiśritaiḥ / | Context |
| RAdhy, 1, 36.1 |
| citrakakvāthasampiṣṭāt kāpālī yāti vaṅgajā / | Context |
| RAdhy, 1, 39.1 |
| citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati / | Context |
| RAdhy, 1, 99.2 |
| maṇḍūkaparṇī pāṭhālī citrako grīṣmasundaraḥ // | Context |
| RAdhy, 1, 101.1 |
| guḍūcī musalī puṅkhā bhṛṅgarāḍ raktacitrakam / | Context |
| RArṇ, 10, 41.1 |
| āsurīlavaṇavyoṣacitrakārdrakamūlakaiḥ / | Context |
| RArṇ, 10, 42.2 |
| citrakastu malaṃ hanyāt kumārī saptakañcukam // | Context |
| RArṇ, 10, 56.1 |
| marditas triphalāśigrurājikāpaṭucitrakaiḥ / | Context |
| RArṇ, 11, 43.1 |
| citrakārdrakamūlānāmekaikena tu saptadhā / | Context |
| RArṇ, 12, 132.0 |
| citrakasya yathā grāhyaṃ kathayāmi samāsataḥ // | Context |
| RArṇ, 12, 133.1 |
| citrakastrividho jñeyo raktaḥ kṛṣṇo rasāyane / | Context |
| RArṇ, 12, 135.1 |
| kṛṣṇacitrakamutpāṭya gobhir nāghrātamīśvari / | Context |
| RArṇ, 12, 137.3 |
| baliṃ dattvā mahādevi raktacitrakam uddharet // | Context |
| RArṇ, 12, 138.1 |
| raktacitrakacūrṇena vaṅgas tāpais tribhis tribhiḥ / | Context |
| RArṇ, 12, 140.1 |
| raktacitrakabhallātatailaliptaṃ puṭena tu / | Context |
| RArṇ, 12, 141.1 |
| nāginīkandasūtendraṃ raktacitrakasaṃyutam / | Context |
| RArṇ, 12, 142.0 |
| raktacitrakasaṃyukto raso'pi sarvado bhavet // | Context |
| RArṇ, 17, 64.1 |
| lāṅgalī citrakaṃ śigrur nirguṇḍī karavīrakam / | Context |
| RArṇ, 17, 75.3 |
| raktacitrakacūrṇaṃ ca samabhāgāni kārayet // | Context |
| RArṇ, 17, 95.1 |
| lāṅgalī citrako dantī hayaghnottaravāruṇī / | Context |
| RArṇ, 5, 9.1 |
| raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ / | Context |
| RArṇ, 6, 34.1 |
| vajrārkacitrakakṣāraṃ tumbīkṣārastathārjunaḥ / | Context |
| RArṇ, 7, 116.1 |
| snuhyarkakṣīrahalinīkañcukīkandacitrakaiḥ / | Context |
| RArṇ, 7, 133.1 |
| arkāpāmārgamusalīniculaṃ citrakaṃ tathā / | Context |
| RCint, 3, 12.1 |
| citrakasya ca cūrṇena sakanyenāgnināśanam / | Context |
| RCint, 3, 17.1 |
| triphalā girikarṇī ca haṃsapādī ca citrakaḥ / | Context |
| RCint, 3, 38.1 |
| athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet / | Context |
| RCint, 8, 114.1 |
| triphalātrikaṭukacitrakakāntakrāmakaviḍaṅgacūrṇāni / | Context |
| RCint, 8, 237.1 |
| bhārṅgīkarkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnave gajakaṇā drākṣā śaṭhī vāsakam / | Context |
| RHT, 2, 6.1 |
| gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Context |
| RMañj, 1, 21.1 |
| palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / | Context |
| RMañj, 6, 7.1 |
| śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / | Context |
| RMañj, 6, 10.1 |
| ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ / | Context |
| RMañj, 6, 21.1 |
| triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / | Context |
| RMañj, 6, 28.2 |
| dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // | Context |
| RMañj, 6, 70.2 |
| ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 83.2 |
| śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / | Context |
| RMañj, 6, 95.1 |
| apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / | Context |
| RMañj, 6, 102.2 |
| citrakasya kaṣāyeṇa jvālāmukhyā rasena ca // | Context |
| RMañj, 6, 165.1 |
| sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Context |
| RMañj, 6, 224.2 |
| śilājatvarkamūlaṃ tu kadalīkandacitrakam // | Context |
| RMañj, 6, 265.1 |
| bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / | Context |
| RMañj, 6, 311.1 |
| bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam / | Context |
| RMañj, 6, 327.1 |
| tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā / | Context |
| RPSudh, 1, 31.2 |
| trikaṭu triphalā caiva citrakeṇa samanvitā // | Context |
| RPSudh, 2, 37.2 |
| tathā dhūrtarasenāpi citrakasya rasena vai // | Context |
| RPSudh, 3, 49.2 |
| navamālyarjunaścaiva citrako bhṛṅgarājakaḥ // | Context |
| RPSudh, 4, 46.2 |
| lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ // | Context |
| RRÅ, R.kh., 2, 6.1 |
| rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam / | Context |
| RRÅ, R.kh., 2, 15.2 |
| brahmadaṇḍī meghanādā citrakaṃ tṛṇamustikā // | Context |
| RRÅ, R.kh., 4, 18.1 |
| citrakaiḥ sahadevyā ca gandhakair lepayed bahiḥ / | Context |
| RRÅ, R.kh., 8, 81.2 |
| atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Context |
| RRÅ, R.kh., 8, 83.1 |
| daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ / | Context |
| RRÅ, R.kh., 9, 23.1 |
| ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ / | Context |
| RRÅ, V.kh., 11, 6.1 |
| triphalā girikarṇī ca haṃsapādī ca citrakam / | Context |
| RRÅ, V.kh., 11, 8.1 |
| tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam / | Context |
| RRÅ, V.kh., 11, 9.1 |
| meṣaśṛṅgī citrakaṃ ca navasāraṃ samaṃ samam / | Context |
| RRÅ, V.kh., 11, 12.2 |
| rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā // | Context |
| RRÅ, V.kh., 11, 21.1 |
| maṇḍūkī citrakaṃ pāṭhā kākajaṅghā śatāvarī / | Context |
| RRÅ, V.kh., 11, 26.1 |
| triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / | Context |
| RRÅ, V.kh., 11, 28.1 |
| triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam / | Context |
| RRÅ, V.kh., 12, 40.2 |
| punarnavā meghanādo vidāriścitrakaṃ tathā // | Context |
| RRÅ, V.kh., 18, 2.1 |
| pāṭhā vaṃdhyā tālamūlī nīlīsindūracitrakā / | Context |
| RRÅ, V.kh., 19, 136.1 |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / | Context |
| RRÅ, V.kh., 2, 4.1 |
| tilāpāmārgakadalīcitrakārdrakamūlakam / | Context |
| RRÅ, V.kh., 20, 76.1 |
| raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet / | Context |
| RRÅ, V.kh., 20, 78.1 |
| raktacitrakamūlaṃ tu kāṃjikaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 20, 80.2 |
| raktacitrakamūlāni bhallātatailapeṣitam // | Context |
| RRÅ, V.kh., 20, 82.1 |
| nāginīkandasūtendraraktacitrakamūlakam / | Context |
| RRÅ, V.kh., 3, 7.2 |
| muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā // | Context |
| RRÅ, V.kh., 4, 124.1 |
| haṃsapāccitrakadrāvair dinamekaṃ vimardayet / | Context |
| RRÅ, V.kh., 9, 126.2 |
| uccaṭā mīnanayanā sarpākṣī raktacitrakam // | Context |
| RRS, 11, 29.1 |
| tryūṣaṇaṃ lavaṇāsūryau citrakārdrakamūlakam / | Context |
| RRS, 11, 56.1 |
| maṇḍūkaparṇī pātālī citrakaṃ grīṣmasundarā / | Context |
| ŚdhSaṃh, 2, 11, 67.1 |
| mardayet kāñjikenaiva dinaṃ citrakajai rasaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 6.1 |
| tathā citrakajaiḥ kvāthairmardayedekavāsaram / | Context |
| ŚdhSaṃh, 2, 12, 99.2 |
| mardayedārdrakarasaiś citrakasvarasena ca // | Context |
| ŚdhSaṃh, 2, 12, 181.1 |
| triphalā ca mahānimbaścitrakaśca śilājatu / | Context |
| ŚdhSaṃh, 2, 12, 208.2 |
| pratyekaṃ ca dvibhāgaṃ syāt trivṛjjaipālacitrakam // | Context |
| ŚdhSaṃh, 2, 12, 244.2 |
| nīlinī patrakaṃ cailā citrakaśca kuṭherakaḥ // | Context |