| RArṇ, 15, 195.1 | 
	|   vākucī brahmabījāni jīrakadvayaguggulu / | Context | 
	| RArṇ, 5, 14.2 | 
	|   vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // | Context | 
	| RCint, 8, 114.3 | 
	|   sitakṛṣṇajīrakayor api cūrṇānyayasā samāni syuḥ // | Context | 
	| RMañj, 6, 107.2 | 
	|   dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Context | 
	| RMañj, 6, 144.2 | 
	|   caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Context | 
	| RMañj, 6, 146.2 | 
	|   tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // | Context | 
	| RMañj, 6, 203.2 | 
	|   sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // | Context | 
	| RMañj, 6, 216.2 | 
	|   saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / | Context | 
	| RMañj, 6, 262.2 | 
	|   bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Context | 
	| RPSudh, 3, 58.1 | 
	|   sā jīrakeṇaiva tu rāmaṭhena vātāmaśūlaṃ gṛhaṇīṃ sakāmalām / | Context | 
	| RRĂ…, R.kh., 8, 76.2 | 
	|   gaurīphalāmlikā caṇḍī kṣudrā brāhmī sajīrakam // | Context | 
	| RRS, 11, 124.1 | 
	|   ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam / | Context | 
	| RRS, 11, 132.1 | 
	|   udgāre sati dadhyannaṃ kṛṣṇamīnaṃ sajīrakam / | Context | 
	| ŚdhSaṃh, 2, 12, 209.1 | 
	|   pratyekaṃ ca tribhāgaṃ syāttryūṣaṃ dantī ca jīrakam / | Context | 
	| ŚdhSaṃh, 2, 12, 217.1 | 
	|   saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu / | Context | 
	| ŚdhSaṃh, 2, 12, 220.2 | 
	|   bhakṣayetsarvaśūlārto hiṅgu śuṇṭhī ca jīrakam // | Context | 
	| ŚdhSaṃh, 2, 12, 222.2 | 
	|   svarjikṣāraṃ yavakṣāraṃ vahnisaindhavajīrakam // | Context |