| RArṇ, 5, 26.2 |
| ete rasāyane yogyā brahmaviṣṇumaheśvarāḥ // | Context |
| RArṇ, 6, 1.3 |
| rasakarmaṇi yogyatve saṃskāras tasya kathyatām // | Context |
| RArṇ, 7, 44.2 |
| rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet // | Context |
| RājNigh, 13, 97.2 |
| rasāñjanaṃ rase yogyaṃ stanyavṛddhikaraṃ param // | Context |
| RājNigh, 13, 187.2 |
| hemāraktaṃ śrīmatāṃ yogyametat gomedākhyaṃ ratnam ākhyānti santaḥ // | Context |
| RCint, 4, 7.2 |
| sattvaṃ patatyatirasāyanajāraṇārthaṃ yogyaṃ bhavet sakalalauhaguṇādhikaṃ ca // | Context |
| RCint, 8, 7.0 |
| sarvaprayogayogyatayā rasendramāraṇāya śāmbhavīmudrāmabhidadhmaḥ // | Context |
| RCūM, 14, 46.1 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate / | Context |
| RCūM, 14, 57.2 |
| bhavedrasāyane yogyaṃ dehalohakaraṃ param // | Context |
| RCūM, 14, 184.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam // | Context |
| RHT, 18, 67.1 |
| bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / | Context |
| RHT, 3, 19.2 |
| pakṣachinnaś ca raso yogyaḥ syād rasarasāyanayoḥ // | Context |
| RHT, 9, 3.2 |
| avyāpakaḥ pataṃgī na rase rasāyane yogyaḥ // | Context |
| RPSudh, 5, 4.1 |
| śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / | Context |
| RRÅ, V.kh., 12, 75.1 |
| asyaiva jāraṇāyogyo vyomasaṃskāra ucyate / | Context |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Context |
| RRÅ, V.kh., 17, 1.1 |
| vajrābhrasatvavarahāṭakalohajālaṃ kuryād drutaṃ dravabhavaṃ kila baṃdhayogyam / | Context |
| RRÅ, V.kh., 17, 56.3 |
| dravate dhamanenaiva lipiyogyaṃ na saṃśayaḥ // | Context |
| RRÅ, V.kh., 2, 47.2 |
| tadabhāve śilotthaṃ vā yogyaṃ khalvaṃ ca mardakam // | Context |
| RRÅ, V.kh., 20, 111.2 |
| mṛdutvaṃ yāti no citraṃ sūtrayogyaṃ na saṃśayaḥ // | Context |
| RRÅ, V.kh., 5, 1.2 |
| nānāvidhaṃ varṇavivardhanaṃ ca tatkathyate vārttikabhuktiyogyam // | Context |
| RRÅ, V.kh., 8, 97.0 |
| ityevaṃ saptadhā kuryāddalayogyaṃ bhavettu tat // | Context |
| RRS, 11, 42.2 |
| tadā rasāyane yogyo bhaved dravyaviśeṣataḥ // | Context |
| RRS, 5, 49.3 |
| pañcadoṣavinirmuktaṃ bhasmayogyaṃ hi jāyate // | Context |
| RRS, 5, 218.2 |
| mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam // | Context |
| RRS, 9, 77.1 |
| khallayogyā śilā nīlā śyāmā snigdhā dṛḍhā guruḥ / | Context |
| ŚdhSaṃh, 2, 12, 293.1 |
| śudhyatyevaṃ viṣaṃ tacca yogyaṃ bhavati cārtijit / | Context |