| ÅK, 1, 25, 30.2 |
| lohena saha saṃyuktaṃ dhmātaṃ rūpyeṇa cel lihet // | Context |
| ÅK, 1, 25, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| ÅK, 1, 25, 89.2 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Context |
| BhPr, 2, 3, 215.1 |
| pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale / | Context |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Context |
| KaiNigh, 2, 56.1 |
| āyase cāmalasaṃyukte ghṛṣṭaṃ tāmrasamaṃ bhavet / | Context |
| RAdhy, 1, 317.1 |
| agnisaṃyuktamūlāni mukhāulyāḥ samānayet / | Context |
| RAdhy, 1, 406.2 |
| maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā // | Context |
| RArṇ, 11, 19.2 |
| mākṣikaṃ cāmlasaṃyuktaṃ tāmrapātre tu jārayet // | Context |
| RArṇ, 11, 33.1 |
| vajrīkṣīreṇa saṃyuktaṃ dolāyantreṇa pācayet / | Context |
| RArṇ, 11, 82.1 |
| eko'pi hemasaṃyuktaścāmīkarakaraḥ kṣaṇāt / | Context |
| RArṇ, 12, 111.1 |
| tanmūlacūrṇasaṃyukto rasarājaḥ sureśvari / | Context |
| RArṇ, 12, 142.0 |
| raktacitrakasaṃyukto raso'pi sarvado bhavet // | Context |
| RArṇ, 12, 172.2 |
| raktacandanasaṃyuktaṃ sarvalohāni jārayet // | Context |
| RArṇ, 12, 174.2 |
| rudantyā rasasaṃyuktaṃ tāramāyāti kāñcanam // | Context |
| RArṇ, 12, 362.1 |
| kiṃcit kāñcanasaṃyuktaṃ niṣkaṃ niṣkārdhameva ca / | Context |
| RArṇ, 15, 38.6 |
| vaikrāntasattvasaṃyuktaṃ luṅgāmle mardayedrasam / | Context |
| RArṇ, 15, 67.1 |
| pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām / | Context |
| RArṇ, 15, 105.1 |
| gandhakaṃ madhusaṃyuktaṃ harabījena marditam / | Context |
| RArṇ, 15, 106.2 |
| ghṛtena saha saṃyuktaṃ vraṇarogavināśanam / | Context |
| RArṇ, 15, 148.3 |
| kākāṇḍīphalasaṃyuktaṃ mardayet surasundari // | Context |
| RArṇ, 15, 154.1 |
| samena hemnā saṃyuktāṃ piṣṭikāṃ kārayed budhaḥ / | Context |
| RArṇ, 15, 175.2 |
| śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam // | Context |
| RArṇ, 15, 194.1 |
| tailaṃ saindhavasaṃyuktaṃ mardayet tadvicakṣaṇaḥ / | Context |
| RArṇ, 16, 20.2 |
| tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Context |
| RArṇ, 16, 21.1 |
| viḍahiṅgulasaṃyuktarājāvartapravālakaiḥ / | Context |
| RArṇ, 16, 62.1 |
| pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ / | Context |
| RArṇ, 17, 3.2 |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Context |
| RArṇ, 17, 21.2 |
| hemabhāgaikasaṃyuktaṃ drutaṃ hemāṣṭakaṃ bhavet // | Context |
| RArṇ, 17, 47.2 |
| hemamākṣikasaṃyuktaṃ samabhāgāni kārayet // | Context |
| RArṇ, 17, 49.1 |
| pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet / | Context |
| RArṇ, 17, 64.3 |
| mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet // | Context |
| RArṇ, 17, 70.1 |
| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Context |
| RArṇ, 17, 109.2 |
| kambuniryāsasaṃyuktaṃ saptavāraṃ niṣecayet // | Context |
| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Context |
| RArṇ, 4, 37.2 |
| kupīpāṣāṇasaṃyuktā varamūṣā prakīrtitā // | Context |
| RArṇ, 6, 35.2 |
| bṛhatītrayasaṃyuktaṃ kṣāravargaṃ ca lepayet // | Context |
| RArṇ, 7, 17.1 |
| mokṣakakṣārasaṃyuktaṃ dhāmitaṃ mūkamūṣayā / | Context |
| RArṇ, 7, 93.2 |
| chāgakṣīreṇa saṃyuktaṃ vajrapiṇḍī tu kīrtitā // | Context |
| RArṇ, 8, 28.2 |
| guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt // | Context |
| RCint, 3, 8.3 |
| jambīradravasaṃyuktair nāgadoṣāpanuttaye // | Context |
| RCint, 7, 60.1 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Context |
| RCint, 8, 75.2 |
| ghṛtabhrāmarasaṃyuktaṃ lihed raktikaṃ kramāt // | Context |
| RCūM, 10, 47.2 |
| sattvasya golakaṃ taptaṃ sasyasaṃyuktakāñjike // | Context |
| RCūM, 10, 68.1 |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakam / | Context |
| RCūM, 10, 91.1 |
| etatsattvaṃ sūtasaṃyuktaṃ piṣṭīkṛtvā sumarditam / | Context |
| RCūM, 10, 136.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārairamlaiśca vartitam / | Context |
| RCūM, 11, 16.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Context |
| RCūM, 11, 35.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RCūM, 12, 32.2 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā // | Context |
| RCūM, 14, 45.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Context |
| RCūM, 14, 127.1 |
| kvāthaṃ triphalāsaṃyuktaṃ pratimāsaṃ pibennaraḥ / | Context |
| RCūM, 14, 189.1 |
| dvādaśāṃśārkasaṃyuktān dhamitvā ravakāṃścaret / | Context |
| RCūM, 14, 194.2 |
| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // | Context |
| RCūM, 15, 39.1 |
| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Context |
| RCūM, 16, 30.1 |
| bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu / | Context |
| RCūM, 16, 57.1 |
| sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ / | Context |
| RCūM, 4, 33.1 |
| rūpyeṇa saha saṃyuktaṃ dhmātaṃ rūpyeṇa no laget / | Context |
| RCūM, 4, 37.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike / | Context |
| RCūM, 4, 90.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RCūM, 5, 102.2 |
| laddiḥ kiṭṭaṃ yathāyogyaṃ saṃyojyā mūṣikāmṛdi // | Context |
| RHT, 14, 18.2 |
| triguṇaṃ rasasya hema saṃyojyaṃ tasya varabījam // | Context |
| RHT, 16, 2.2 |
| saṃyojyaikasya vasāṃ tataḥ pacetsāraṇātailam // | Context |
| RHT, 16, 18.1 |
| niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam / | Context |
| RMañj, 3, 40.1 |
| pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / | Context |
| RMañj, 5, 55.2 |
| triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // | Context |
| RMañj, 5, 61.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // | Context |
| RMañj, 6, 20.1 |
| kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / | Context |
| RMañj, 6, 33.1 |
| maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / | Context |
| RMañj, 6, 62.2 |
| bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam // | Context |
| RMañj, 6, 139.1 |
| jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / | Context |
| RMañj, 6, 140.1 |
| tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / | Context |
| RMañj, 6, 189.1 |
| tāmbūlīrasasaṃyukto hanti rogānamūn ayam / | Context |
| RMañj, 6, 277.1 |
| pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / | Context |
| RMañj, 6, 343.1 |
| śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / | Context |
| RPSudh, 1, 50.2 |
| amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // | Context |
| RPSudh, 1, 65.2 |
| jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / | Context |
| RPSudh, 4, 44.1 |
| lehayenmadhusaṃyuktam anupānair yathocitaiḥ / | Context |
| RPSudh, 5, 67.1 |
| mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / | Context |
| RPSudh, 5, 77.1 |
| bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam / | Context |
| RPSudh, 6, 48.1 |
| kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / | Context |
| RPSudh, 6, 67.2 |
| varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // | Context |
| RRÅ, R.kh., 2, 37.1 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Context |
| RRÅ, R.kh., 7, 3.2 |
| saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ // | Context |
| RRÅ, R.kh., 7, 22.1 |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Context |
| RRÅ, R.kh., 9, 34.2 |
| triphalākvāthasaṃyuktaṃ dinaikena mṛtaṃ bhavet // | Context |
| RRÅ, R.kh., 9, 52.0 |
| triphalārasasaṃyuktaṃ sarvarogeṣu yojayet // | Context |
| RRÅ, V.kh., 12, 6.2 |
| śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai // | Context |
| RRÅ, V.kh., 13, 21.1 |
| ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam / | Context |
| RRÅ, V.kh., 13, 23.2 |
| gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam // | Context |
| RRÅ, V.kh., 13, 30.1 |
| mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham / | Context |
| RRÅ, V.kh., 13, 31.2 |
| mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam // | Context |
| RRÅ, V.kh., 14, 7.2 |
| siddhamūlyamlasaṃyuktaṃ dolāyaṃtre tryahaṃ pacet // | Context |
| RRÅ, V.kh., 17, 39.2 |
| niculakṣārasaṃyuktaṃ dhmātaṃ tiṣṭhati sūtavat // | Context |
| RRÅ, V.kh., 17, 69.2 |
| iṃdragopakasaṃyuktaṃ sarvaṃ bhāṃḍe vinikṣipet // | Context |
| RRÅ, V.kh., 18, 61.2 |
| tārāre tāmrasaṃyukte śatāṃśena niyojayet // | Context |
| RRÅ, V.kh., 18, 64.3 |
| tārāraṃ tāmrasaṃyuktaṃ divyaṃ bhavati kāṃcanam // | Context |
| RRÅ, V.kh., 18, 78.2 |
| tāre ca tāmrasaṃyukte krāmaṇāntaṃ niyojayet // | Context |
| RRÅ, V.kh., 20, 78.2 |
| kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet // | Context |
| RRÅ, V.kh., 4, 21.1 |
| markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ / | Context |
| RRÅ, V.kh., 4, 64.2 |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // | Context |
| RRÅ, V.kh., 4, 72.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context |
| RRÅ, V.kh., 4, 85.2 |
| siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam // | Context |
| RRÅ, V.kh., 4, 101.2 |
| rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet // | Context |
| RRÅ, V.kh., 4, 117.1 |
| siddhacūrṇena saṃyuktaṃ kartavyaṃ vidhinā budhaiḥ / | Context |
| RRÅ, V.kh., 4, 128.1 |
| siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam / | Context |
| RRÅ, V.kh., 4, 132.2 |
| siddhacūrṇena saṃyuktaṃ tāramāyāti kāñcanam // | Context |
| RRÅ, V.kh., 4, 140.1 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context |
| RRÅ, V.kh., 4, 150.2 |
| siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam // | Context |
| RRÅ, V.kh., 5, 3.2 |
| siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // | Context |
| RRÅ, V.kh., 5, 38.2 |
| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Context |
| RRÅ, V.kh., 6, 77.2 |
| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Context |
| RRÅ, V.kh., 6, 85.2 |
| kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Context |
| RRÅ, V.kh., 6, 87.2 |
| piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet // | Context |
| RRÅ, V.kh., 7, 40.2 |
| amlavargeṇa saṃyuktaṃ mardyaṃ piṇḍaṃ tu kalpayet // | Context |
| RRÅ, V.kh., 8, 63.1 |
| drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt / | Context |
| RRÅ, V.kh., 9, 114.2 |
| tāracūrṇena saṃyuktaṃ śulbe vedhaṃ pradāpayet / | Context |
| RRS, 10, 8.2 |
| laddiḥ kiṭṭaṃ kṛṣṇamṛtsnā saṃyojyā mūṣikāmṛdi // | Context |
| RRS, 11, 30.2 |
| lavaṇāsurīsaṃyuktaṃ kṣiptvā sūtaṃ vimardayet // | Context |
| RRS, 11, 74.2 |
| tattadyogena saṃyuktā kajjalībandha ucyate // | Context |
| RRS, 11, 120.2 |
| sūtaṃ gandhakasaṃyuktaṃ dinānte taṃ nirodhayet / | Context |
| RRS, 2, 21.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RRS, 2, 45.1 |
| sattvasya golakaṃ dhmātaṃ sasyasaṃyuktakāñjike / | Context |
| RRS, 2, 71.1 |
| sūtabhasmārdhasaṃyuktaṃ nīlavaikrāntabhasmakaṃ / | Context |
| RRS, 2, 81.1 |
| triṃśāṃśanāgasaṃyuktaṃ kṣārair amlaiśca vartitam / | Context |
| RRS, 2, 97.1 |
| mokṣakakṣārasaṃyuktaṃ dhmāpitaṃ mūkamūṣagam / | Context |
| RRS, 2, 98.1 |
| tatsattvaṃ sūtasaṃyuktaṃ piṣṭaṃ kṛtvā sumarditam / | Context |
| RRS, 3, 29.1 |
| kalāṃśavyoṣasaṃyuktaṃ gandhakaṃ ślakṣṇacūrṇitam / | Context |
| RRS, 3, 74.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RRS, 4, 38.1 |
| kulatthakvāthasaṃyuktalakucadravapiṣṭayā / | Context |
| RRS, 4, 72.2 |
| indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet / | Context |
| RRS, 5, 49.1 |
| tāmraṃ kṣārāmlasaṃyuktaṃ drāvitaṃ dattagairikam / | Context |
| RRS, 5, 106.2 |
| recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet // | Context |
| RRS, 5, 126.1 |
| jambīrarasasaṃyukte darade taptamāyasam / | Context |
| RRS, 5, 137.2 |
| triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet // | Context |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Context |
| RRS, 5, 228.2 |
| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // | Context |
| RRS, 8, 31.1 |
| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / | Context |
| RRS, 8, 35.1 |
| cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike / | Context |
| RRS, 8, 70.1 |
| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Context |
| RSK, 1, 30.2 |
| nirguṇḍīrasasaṃyuktaṃ capalena samanvitam // | Context |
| RSK, 1, 32.2 |
| sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam // | Context |
| ŚdhSaṃh, 2, 11, 83.2 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthaje kṣipet // | Context |
| ŚdhSaṃh, 2, 12, 148.1 |
| sitācandanasaṃyuktaś cāmlapittādirogajit / | Context |
| ŚdhSaṃh, 2, 12, 160.1 |
| triphalāmadhusaṃyuktaḥ sarvarogeṣu yojayet / | Context |
| ŚdhSaṃh, 2, 12, 286.2 |
| pippalīmadhusaṃyuktaṃ hanyādetanna saṃśayaḥ // | Context |