| RArṇ, 11, 128.1 | 
	| sarvāṇi samabhāgāni śikhiśoṇitamātritam / | Context | 
	| RArṇ, 11, 133.2 | 
	| kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam // | Context | 
	| RArṇ, 11, 135.1 | 
	| raktāni śikhipittaṃ ca mahāratnasamanvitam / | Context | 
	| RArṇ, 12, 160.1 | 
	| gopittaṃ śikhipittaṃ ca kāṅkṣīkāsīsasaṃyutam / | Context | 
	| RArṇ, 5, 38.0 | 
	| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ // | Context | 
	| RArṇ, 7, 43.2 | 
	| kālikārahito raktaḥ śikhikaṇṭhasamākṛtiḥ // | Context | 
	| RArṇ, 7, 48.2 | 
	| ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet // | Context | 
	| RājNigh, 13, 214.2 | 
	| śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim // | Context | 
	| RCint, 3, 82.2 | 
	| cullikālavaṇaṃ gandhamabhāve śikhipittataḥ // | Context | 
	| RCint, 7, 90.1 | 
	| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context | 
	| RMañj, 2, 8.1 | 
	| athavā biḍayogena śikhipittena lepitam / | Context | 
	| RMañj, 3, 66.1 | 
	| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context | 
	| RMañj, 4, 8.1 | 
	| puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / | Context | 
	| RRÅ, R.kh., 3, 9.1 | 
	| śikhipittena sampiṣṭaṃ tailaiśca sarṣapodbhavaiḥ / | Context | 
	| RRÅ, V.kh., 13, 65.1 | 
	| lākṣā śikhiśikhātulyaṃ vaikrāṃtaṃ sarvatulyakam / | Context | 
	| RRÅ, V.kh., 18, 161.1 | 
	| tatastaṃ mardayetkhoṭaṃ śikhirakte dinadvayam / | Context | 
	| RRÅ, V.kh., 18, 170.1 | 
	| nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet / | Context | 
	| RRÅ, V.kh., 18, 173.1 | 
	| śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam / | Context | 
	| RRÅ, V.kh., 2, 7.1 | 
	| kapotacāṣagṛdhrāṇāṃ śikhikukkuṭayośca viṭ / | Context | 
	| RRÅ, V.kh., 2, 11.2 | 
	| narāśvaśikhigomatsyapittāni pittavargake // | Context | 
	| RRÅ, V.kh., 2, 12.1 | 
	| matsyāhinarameṣīṇāṃ śikhināṃ ca vasā matā / | Context | 
	| RRÅ, V.kh., 2, 50.1 | 
	| sadravaṃ taṃ samādāya śikhipittena bhāvayet / | Context |