| ÅK, 1, 25, 83.1 | 
	|   peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Context | 
	| ÅK, 1, 25, 83.2 | 
	|   mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // | Context | 
	| BhPr, 2, 3, 156.2 | 
	|   svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Context | 
	| RAdhy, 1, 26.2 | 
	|   dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Context | 
	| RAdhy, 1, 112.1 | 
	|   mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Context | 
	| RAdhy, 1, 145.2 | 
	|   pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context | 
	| RArṇ, 10, 10.1 | 
	|   svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / | Context | 
	| RArṇ, 10, 11.1 | 
	|   tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Context | 
	| RArṇ, 10, 24.2 | 
	|   svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Context | 
	| RArṇ, 11, 4.2 | 
	|   mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Context | 
	| RArṇ, 12, 30.1 | 
	|   dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Context | 
	| RArṇ, 15, 41.2 | 
	|   mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Context | 
	| RArṇ, 16, 102.2 | 
	|   mardanaṃ svedanaṃ kuryāttrivārānevameva ca // | Context | 
	| RCint, 3, 3.2 | 
	|   no preview | Context | 
	| RCint, 3, 10.1 | 
	|   maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Context | 
	| RCint, 3, 44.1 | 
	|   mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Context | 
	| RCūM, 15, 28.1 | 
	|   sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Context | 
	| RCūM, 15, 31.1 | 
	|   svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / | Context | 
	| RCūM, 15, 32.1 | 
	|   svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / | Context | 
	| RCūM, 15, 33.1 | 
	|   mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Context | 
	| RCūM, 15, 34.1 | 
	|   svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Context | 
	| RCūM, 15, 39.1 | 
	|   vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Context | 
	| RCūM, 16, 28.1 | 
	|   mardanoktavidhānena yāmamātraṃ vimardayet / | Context | 
	| RCūM, 4, 83.2 | 
	|   peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RCūM, 4, 84.1 | 
	|   mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / | Context | 
	| RHT, 2, 1.1 | 
	|   svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Context | 
	| RHT, 2, 4.2 | 
	|   rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Context | 
	| RHT, 2, 16.1 | 
	|   mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Context | 
	| RHT, 5, 34.1 | 
	|   jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Context | 
	| RHT, 6, 18.1 | 
	|   svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context | 
	| RPSudh, 1, 23.1 | 
	|   svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / | Context | 
	| RRÅ, V.kh., 11, 2.1 | 
	|   svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Context | 
	| RRÅ, V.kh., 3, 17.2 | 
	|   mardanātsvedanātsūto mriyate badhyate'pi ca // | Context | 
	| RRÅ, V.kh., 5, 24.1 | 
	|   ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Context | 
	| RRS, 11, 15.1 | 
	|   syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Context | 
	| RRS, 11, 33.2 | 
	|   mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context | 
	| RRS, 11, 47.0 | 
	|   mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Context | 
	| RRS, 8, 63.2 | 
	|   peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context | 
	| RRS, 8, 64.1 | 
	|   mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / | Context | 
	| RRS, 9, 12.1 | 
	|   svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context | 
	| RRS, 9, 79.0 | 
	|   khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Context |