| ÅK, 2, 1, 187.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| BhPr, 1, 8, 24.1 |
| japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam / | Context |
| BhPr, 1, 8, 104.2 |
| japākusumasaṅkāśo haṃsapādo mahottamaḥ // | Context |
| BhPr, 2, 3, 53.1 |
| japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam / | Context |
| RArṇ, 12, 51.2 |
| samastaṃ jāyate hema kūṣmāṇḍakusumaprabham // | Context |
| RArṇ, 13, 17.2 |
| nārīkusumapālāśabījatailasamanvitaiḥ / | Context |
| RArṇ, 17, 2.2 |
| mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim / | Context |
| RArṇ, 17, 84.1 |
| śākapallavapālāśakusumaiḥ saha saṃyutam / | Context |
| RArṇ, 17, 126.1 |
| rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ / | Context |
| RCint, 8, 243.1 |
| māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ / | Context |
| RHT, 16, 4.1 |
| dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca / | Context |
| RHT, 16, 13.1 |
| kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām / | Context |
| RHT, 16, 17.1 |
| kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām / | Context |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Context |
| RMañj, 2, 22.1 |
| pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / | Context |
| RMañj, 6, 278.1 |
| raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ / | Context |
| RSK, 1, 31.1 |
| raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam / | Context |