| RAdhy, 1, 150.2 |
| pāśito rāgasahano jāto rāgaśca jīryati // | Context |
| RArṇ, 11, 102.2 |
| rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ // | Context |
| RArṇ, 8, 1.3 |
| rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho // | Context |
| RCint, 3, 138.2 |
| kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ / | Context |
| RCint, 3, 138.3 |
| rāgasnehabalāni tu kamale nityaṃ praśaṃsanti // | Context |
| RCint, 3, 139.1 |
| balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context |
| RCūM, 14, 37.2 |
| rāgaḥ syāt sarvalohānāṃ puṭādhikye na saṃśayaḥ / | Context |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Context |
| RHT, 2, 2.1 |
| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 3, 20.1 |
| rasarājarāgadāyī bījānāṃ pākajāraṇasamarthaḥ / | Context |
| RHT, 8, 4.1 |
| balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe / | Context |
| RHT, 8, 8.2 |
| rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ // | Context |
| RHT, 8, 9.2 |
| viḍayogena tu jīrṇo rasarājo rāgamupayāti // | Context |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Context |
| RHT, 8, 14.1 |
| bāhyo gandhakarāgo vilulitarāge manaḥśilātāle / | Context |
| RPSudh, 1, 152.1 |
| gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / | Context |
| RPSudh, 1, 153.2 |
| iṣṭikāyantrayogena gandharāgeṇa rañjayet // | Context |
| RPSudh, 1, 154.1 |
| rasakasya ca rāgeṇa tulāyantrasya yogataḥ / | Context |
| RRĂ…, V.kh., 10, 90.2 |
| rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet // | Context |