| ÅK, 1, 25, 90.2 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ // | Context |
| ÅK, 1, 26, 134.2 |
| śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context |
| BhPr, 2, 3, 155.1 |
| dravyeṣvanuktamāneṣu mataṃ mānamitaṃ budhaḥ / | Context |
| RArṇ, 15, 36.2 |
| melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam // | Context |
| RArṇ, 15, 46.2 |
| tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam // | Context |
| RCint, 3, 23.2 |
| rasasya mānāniyamāt kathituṃ naiva śakyate // | Context |
| RCint, 6, 44.1 |
| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Context |
| RCint, 7, 22.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Context |
| RCint, 8, 159.2 |
| tāvanmānānusmṛteḥ syāttriphalādidravyaparimāṇam // | Context |
| RCint, 8, 207.2 |
| niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ // | Context |
| RCint, 8, 242.1 |
| śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Context |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Context |
| RCūM, 15, 68.1 |
| kiṃtvatra rājikā viśvahiṅgūnāṃ mānasaṃsthitiḥ / | Context |
| RCūM, 16, 46.1 |
| siddhārthadvayamānena mūrchitas tāpyabhasmanā / | Context |
| RCūM, 4, 91.1 |
| iyanmānasya sūtasya grāsadravyātmikā mitiḥ / | Context |
| RCūM, 5, 72.1 |
| tasyāṃ sūtaṃ kṣipecchuddhaṃ palaviṃśatimānataḥ / | Context |
| RHT, 2, 4.2 |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Context |
| RMañj, 4, 13.2 |
| prayogeṣu prayuñjīta bhāgamānena tadviṣam // | Context |
| RMañj, 6, 90.1 |
| vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / | Context |
| RMañj, 6, 119.1 |
| mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / | Context |
| RPSudh, 1, 86.2 |
| mānaṃ mānavihīnena kartuṃ kena na śakyate // | Context |
| RPSudh, 1, 162.1 |
| yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / | Context |
| RPSudh, 1, 162.2 |
| tāvanmānena dehasya bhakṣito rogahā bhavet // | Context |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Context |
| RPSudh, 2, 61.1 |
| tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / | Context |
| RPSudh, 4, 77.2 |
| vyoṣavellājyamadhunā ṭaṃkamānena miśritam // | Context |
| RPSudh, 4, 81.2 |
| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Context |
| RPSudh, 6, 6.2 |
| palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // | Context |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Context |
| RRÅ, V.kh., 7, 66.2 |
| śuddhāni nāgapatrāṇi samamānena lepayet // | Context |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context |
| RRS, 11, 31.1 |
| ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet / | Context |
| RRS, 5, 15.1 |
| drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam / | Context |
| RRS, 5, 230.2 |
| suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet // | Context |
| RRS, 8, 71.1 |
| iyanmānasya sūtasya bhojyadravyātmikā mitiḥ / | Context |
| RRS, 9, 30.1 |
| karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context |
| ŚdhSaṃh, 2, 12, 111.1 |
| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Context |