| RAdhy, 1, 31.2 |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Context |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Context |
| RArṇ, 10, 55.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RCint, 3, 9.1 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati / | Context |
| RCūM, 15, 50.2 |
| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Context |
| RCūM, 15, 69.1 |
| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / | Context |
| RCūM, 15, 70.1 |
| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Context |
| RCūM, 4, 84.2 |
| tanmūrchanaṃ hi vaṅgādribhūjakañcukanāśanam // | Context |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RHT, 2, 7.1 |
| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Context |
| RHT, 2, 8.1 |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Context |
| RMañj, 1, 17.1 |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Context |
| RMañj, 1, 23.2 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // | Context |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Context |
| RRÅ, R.kh., 1, 27.1 |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context |
| RRÅ, R.kh., 1, 28.1 |
| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Context |
| RRÅ, R.kh., 2, 5.2 |
| viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet // | Context |
| RRS, 11, 21.0 |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Context |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Context |
| RRS, 11, 37.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RRS, 8, 64.2 |
| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Context |