| BhPr, 2, 3, 259.1 | 
	|   oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context | 
	| RAdhy, 1, 96.2 | 
	|   pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Context | 
	| RArṇ, 11, 220.2 | 
	|   oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Context | 
	| RArṇ, 12, 231.1 | 
	|   etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context | 
	| RArṇ, 14, 170.1 | 
	|   oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Context | 
	| RArṇ, 16, 17.3 | 
	|   oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Context | 
	| RCint, 3, 2.1 | 
	|   vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Context | 
	| RCint, 6, 74.1 | 
	|   sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Context | 
	| RCint, 8, 5.2 | 
	|   jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Context | 
	| RHT, 14, 2.2 | 
	|   svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Context | 
	| RHT, 14, 8.2 | 
	|   tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context | 
	| RHT, 3, 3.1 | 
	|   kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context | 
	| RKDh, 1, 1, 165.1 | 
	|   vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context | 
	| RRS, 7, 1.2 | 
	|   sarvauṣadhimaye deśe ramye kūpasamanvite // | Context |