| RArṇ, 14, 151.0 |
| vajramūṣāgataṃ dhmātaṃ hemadvaṃdvaṃ tu kārayet // | Context |
| RArṇ, 8, 40.2 |
| anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā // | Context |
| RHT, 10, 1.3 |
| śuddhā api no dvandve milanti na ca tān raso grasati // | Context |
| RHT, 10, 6.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Context |
| RHT, 12, 4.2 |
| nārīpayasā piṣṭaiḥ sarve dvandveṣu hi milanti // | Context |
| RHT, 12, 5.1 |
| rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā / | Context |
| RHT, 12, 6.1 |
| śastaṃ sarvadvandve girijatulelītakendragopādyaiḥ / | Context |
| RHT, 12, 13.1 |
| iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ // | Context |
| RHT, 18, 29.1 |
| etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam / | Context |
| RHT, 3, 24.1 |
| bhasmākāraś ca raso hemnā saha yujyate sa ca dvaṃdve / | Context |
| RHT, 3, 25.2 |
| itthaṃ hemnā sūto milati dvaṃdve tathā kṣaṇānmriyate // | Context |
| RHT, 3, 26.1 |
| itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Context |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Context |
| RHT, 4, 24.2 |
| saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ // | Context |
| RRÅ, V.kh., 10, 7.1 |
| cūrṇitaṃ dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet / | Context |
| RRÅ, V.kh., 10, 52.2 |
| krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // | Context |
| RRÅ, V.kh., 13, 89.3 |
| yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam // | Context |
| RRÅ, V.kh., 14, 4.1 |
| catuḥṣaṣṭyaṃśakaṃ pūrvaṃ dvaṃdvaṃ sattvaṃ vibhāvitam / | Context |
| RRÅ, V.kh., 14, 17.2 |
| ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ // | Context |
| RRÅ, V.kh., 15, 23.1 |
| svarṇanāgaṃ vyomasattvaṃ samāṃśaṃ dvaṃdvamelitam / | Context |
| RRÅ, V.kh., 15, 101.1 |
| pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca / | Context |
| RRÅ, V.kh., 7, 97.1 |
| kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam / | Context |
| RRÅ, V.kh., 8, 33.1 |
| asya dvaṃdvasya bhāgau dvau tribhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 8, 104.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ sarvacūrṇaṃ dṛḍhaṃ dhamet / | Context |
| RRÅ, V.kh., 9, 4.0 |
| mūṣālepena tenaiva vajradvaṃdvaṃ milatyalam // | Context |
| RRÅ, V.kh., 9, 5.3 |
| piṣṭvā mūṣāṃ pralepena vajradvandveṣu melakam // | Context |
| RRÅ, V.kh., 9, 20.1 |
| dvibhāgaṃ dvaṃdvakhoṭasya tribhāgaṃ drutasūtakam / | Context |