| ÅK, 2, 1, 266.1 |
| pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Context |
| BhPr, 1, 8, 27.2 |
| śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Context |
| BhPr, 1, 8, 128.1 |
| tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Context |
| BhPr, 2, 3, 4.2 |
| evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Context |
| RAdhy, 1, 481.2 |
| paropakāraikarasaḥ kalāvān kila yasya bandhū // | Context |
| RArṇ, 1, 35.2 |
| pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Context |
| RArṇ, 12, 81.1 |
| parasya harate kālaṃ kālikārahito rasaḥ / | Context |
| RCūM, 10, 3.2 |
| bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Context |
| RCūM, 4, 9.2 |
| peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Context |
| RCūM, 5, 20.1 |
| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Context |
| RPSudh, 1, 10.2 |
| divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // | Context |
| RRÅ, R.kh., 1, 9.1 |
| mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Context |
| RRÅ, R.kh., 1, 9.1 |
| mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Context |
| RRÅ, R.kh., 1, 24.3 |
| so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Context |
| RRÅ, V.kh., 1, 6.2 |
| saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Context |
| RRÅ, V.kh., 2, 1.1 |
| bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Context |
| RRS, 8, 8.2 |
| peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Context |
| RRS, 8, 73.0 |
| grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Context |