| RArṇ, 1, 41.1 | 
	| durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam / | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 1, 56.1 | 
	| yaḥ karma kurute dṛṣṭaṃ tasya lābhaḥ pade pade / | Context | 
	| RArṇ, 14, 31.2 | 
	| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Context | 
	| RRÅ, R.kh., 1, 14.2 | 
	| kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam // | Context | 
	| RRÅ, V.kh., 1, 2.2 | 
	| saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ // | Context | 
	| RRÅ, V.kh., 1, 5.1 | 
	| datte śivapadaṃ siddhiṃ sādhakānāṃ mahottamām / | Context | 
	| RRÅ, V.kh., 9, 1.2 | 
	| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context |