| ÅK, 1, 26, 236.1 |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / | Context |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Context |
| RAdhy, 1, 437.2 |
| ṣoṭamadhyād ratimātraṃ yaḥ karoti sadā naraḥ // | Context |
| RAdhy, 1, 455.2 |
| ṣoṭamadhyādratīmātraṃ prage'mṛtakalānvitam // | Context |
| RArṇ, 12, 200.1 |
| daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ / | Context |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context |
| RArṇ, 12, 274.2 |
| taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā / | Context |
| RArṇ, 12, 322.1 |
| śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Context |
| RArṇ, 12, 337.1 |
| yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet / | Context |
| RArṇ, 13, 14.1 |
| raktikārdhārdhamātreṇa parvatānapi vedhayet / | Context |
| RArṇ, 13, 25.1 |
| śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ / | Context |
| RArṇ, 14, 60.2 |
| guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet // | Context |
| RArṇ, 14, 119.1 |
| tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Context |
| RArṇ, 14, 131.2 |
| raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // | Context |
| RCint, 3, 127.2 |
| samacāritamātreṇa sahasrāṃśena vidhyati // | Context |
| RCint, 3, 162.1 |
| bhūnāgairmardayedyāmaṃ vallamātraṃ vaṭīkṛtam / | Context |
| RCint, 3, 193.2 |
| sūtasya guñjāvṛddhyā māṣakamātraṃ parā mātrā // | Context |
| RCint, 3, 194.1 |
| guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet / | Context |
| RCint, 3, 200.1 |
| guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam / | Context |
| RCint, 7, 31.2 |
| saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet // | Context |
| RCint, 7, 32.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context |
| RCint, 7, 33.2 |
| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context |
| RCint, 7, 33.2 |
| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Context |
| RCint, 8, 16.1 |
| niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ / | Context |
| RCint, 8, 35.1 |
| tāṃ vāsarārtham upadīpya nisargaśītāṃ dṛṣṭvā vicūrṇya gadaśāliṣu śālimātram / | Context |
| RCint, 8, 54.2 |
| niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam // | Context |
| RCint, 8, 195.2 |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context |
| RCūM, 10, 69.1 |
| kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam / | Context |
| RCūM, 10, 70.1 |
| tattadrogānupānena yavamātraṃ niṣevitam / | Context |
| RCūM, 14, 61.2 |
| tadbhasma vallamātraṃ hi tāmbūlīdalaveṣṭitam // | Context |
| RCūM, 14, 72.1 |
| balinā palamātreṇa taddravye rajasaṃmitaiḥ / | Context |
| RCūM, 14, 126.2 |
| kṣāraiḥ sarvāyasāṃ bhasma sevitaṃ śāṇamātrataḥ // | Context |
| RCūM, 14, 172.1 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Context |
| RCūM, 14, 209.1 |
| bindumātreṇa tailena śuddho guñjāmito rasaḥ / | Context |
| RCūM, 14, 219.2 |
| tatrādye pādamātraṃ hi pradadyātkuṣṭharogiṇe // | Context |
| RCūM, 16, 42.1 |
| guñjāmātro rasendro'yam arkavāriniṣevitam / | Context |
| RCūM, 16, 62.1 |
| ayaṃ bhasmīkṛtaḥ sūto likṣāmātreṇa sevitaḥ / | Context |
| RCūM, 16, 68.2 |
| likṣāmātro rasendro'yaṃ sevitaḥ sitayā saha // | Context |
| RCūM, 16, 97.1 |
| samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram / | Context |
| RCūM, 4, 49.2 |
| iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // | Context |
| RCūM, 4, 50.2 |
| niṣkamātre tu nāge 'smin lohakhāryāṃ drute sati // | Context |
| RCūM, 5, 161.1 |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / | Context |
| RHT, 15, 13.1 |
| iti baddho rasarājo guñjāmātropayojito nityam / | Context |
| RHT, 18, 32.1 |
| tadbījaṃ laghumātraṃ rasarāje saṃskṛte pūrvam / | Context |
| RMañj, 2, 16.1 |
| palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / | Context |
| RMañj, 4, 17.2 |
| saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet // | Context |
| RMañj, 4, 18.2 |
| yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // | Context |
| RMañj, 4, 19.2 |
| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context |
| RMañj, 4, 19.2 |
| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Context |
| RMañj, 6, 44.0 |
| imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // | Context |
| RMañj, 6, 79.2 |
| khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // | Context |
| RMañj, 6, 139.2 |
| tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // | Context |
| RMañj, 6, 151.2 |
| māṣamātraraso deyo madhunā maricaiḥ saha // | Context |
| RMañj, 6, 170.2 |
| cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // | Context |
| RMañj, 6, 192.1 |
| pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / | Context |
| RMañj, 6, 197.1 |
| māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / | Context |
| RMañj, 6, 212.0 |
| rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // | Context |
| RMañj, 6, 214.1 |
| māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / | Context |
| RMañj, 6, 219.1 |
| niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / | Context |
| RMañj, 6, 222.1 |
| dinānte vaṭikā kāryā māṣamātrā pramehahā / | Context |
| RMañj, 6, 239.1 |
| vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / | Context |
| RMañj, 6, 269.1 |
| niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / | Context |
| RMañj, 6, 276.1 |
| daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Context |
| RMañj, 6, 321.2 |
| lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // | Context |
| RMañj, 6, 323.2 |
| māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // | Context |
| RMañj, 6, 337.1 |
| māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / | Context |
| RPSudh, 1, 163.2 |
| raktikā caṇako vātha vallamātro bhavedrasaḥ // | Context |
| RPSudh, 10, 52.1 |
| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Context |
| RPSudh, 2, 72.2 |
| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Context |
| RPSudh, 2, 72.2 |
| tānyeva kolamātrāṇi palamātraṃ tu sūtakam // | Context |
| RPSudh, 4, 50.1 |
| lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / | Context |
| RPSudh, 5, 67.2 |
| kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // | Context |
| RPSudh, 5, 99.2 |
| vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // | Context |
| RPSudh, 5, 131.2 |
| māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // | Context |
| RPSudh, 6, 60.2 |
| yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // | Context |
| RRÅ, R.kh., 1, 15.2 |
| alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ // | Context |
| RRÅ, R.kh., 3, 4.2 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet // | Context |
| RRÅ, R.kh., 7, 46.1 |
| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Context |
| RRÅ, V.kh., 13, 99.2 |
| palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam // | Context |
| RRÅ, V.kh., 14, 2.1 |
| svarṇe nāgaṃ samāvartya māṣamātraṃ tu gharṣayet / | Context |
| RRÅ, V.kh., 15, 97.1 |
| gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam / | Context |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Context |
| RRÅ, V.kh., 19, 93.1 |
| niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet / | Context |
| RRÅ, V.kh., 4, 17.2 |
| śuddhasvarṇasya gulikāṃ niṣkamātrāṃ vinikṣipet // | Context |
| RRÅ, V.kh., 4, 24.2 |
| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Context |
| RRÅ, V.kh., 4, 45.2 |
| tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ // | Context |
| RRÅ, V.kh., 4, 78.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Context |
| RRÅ, V.kh., 4, 143.1 |
| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Context |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context |
| RRÅ, V.kh., 5, 33.1 |
| ekaikaṃ niṣkamātraṃ tu mūṣāmadhye dinaṃ dhamet / | Context |
| RRÅ, V.kh., 7, 73.1 |
| māṣamātraṃ kṣipedetattaptakhalve vimardayet / | Context |
| RRÅ, V.kh., 8, 60.1 |
| mūṣāmadhye tu tatkhoṭaṃ palamātraṃ vicūrṇayet / | Context |
| RRS, 5, 60.1 |
| avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet / | Context |
| RRS, 5, 201.2 |
| sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam / | Context |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Context |
| ŚdhSaṃh, 2, 12, 53.1 |
| māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam / | Context |
| ŚdhSaṃh, 2, 12, 85.2 |
| māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam // | Context |
| ŚdhSaṃh, 2, 12, 119.2 |
| cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // | Context |
| ŚdhSaṃh, 2, 12, 125.1 |
| tāvanmātro raso deyo mūrchite saṃnipātini / | Context |
| ŚdhSaṃh, 2, 12, 141.2 |
| hemāhvā palamātrā syāddantībījaṃ ca tatsamam // | Context |
| ŚdhSaṃh, 2, 12, 179.2 |
| madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // | Context |
| ŚdhSaṃh, 2, 12, 200.1 |
| vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet / | Context |
| ŚdhSaṃh, 2, 12, 206.1 |
| niṣkamātro harenmehānmehabaddho raso mahān / | Context |
| ŚdhSaṃh, 2, 12, 229.1 |
| māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam / | Context |
| ŚdhSaṃh, 2, 12, 237.1 |
| māṣamātro raso deyaḥ saṃnipāte sudāruṇe / | Context |
| ŚdhSaṃh, 2, 12, 243.1 |
| pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / | Context |
| ŚdhSaṃh, 2, 12, 251.2 |
| māṣamātro raso deyo madhunā maricaistathā // | Context |
| ŚdhSaṃh, 2, 12, 285.1 |
| palamātraṃ varākvāthaṃ pibedasyānupānakam / | Context |