| ÅK, 1, 26, 90.2 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam // | Context |
| ÅK, 1, 26, 224.1 |
| vanotpalasahasreṇa pūrite puṭanauṣadham / | Context |
| ÅK, 1, 26, 227.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Context |
| BhPr, 2, 3, 22.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Context |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Context |
| BhPr, 2, 3, 223.2 |
| tatra tadgolakaṃ dhṛtvā punastenaiva pūrayet // | Context |
| RAdhy, 1, 411.2 |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // | Context |
| RAdhy, 1, 418.1 |
| iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā / | Context |
| RAdhy, 1, 443.2 |
| koṣṭhikāgniṣṭagartāsu pūritāṃ muhuḥ // | Context |
| RArṇ, 17, 2.3 |
| tadardhaṃ pūrayettailaṃ rañjitaṃ ca rasaṃ kṣipet // | Context |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Context |
| RājNigh, 13, 184.1 |
| āstyānaṃ candrikāsyandaṃ sundaraṃ kṣīrapūritam / | Context |
| RCint, 3, 32.1 |
| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Context |
| RCūM, 14, 202.1 |
| laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param / | Context |
| RCūM, 5, 40.2 |
| tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ // | Context |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Context |
| RMañj, 2, 25.2 |
| pūrayet sikatāpurair galaṃ matimān bhiṣak // | Context |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
| RMañj, 6, 37.2 |
| varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // | Context |
| RMañj, 6, 68.2 |
| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // | Context |
| RMañj, 6, 249.1 |
| pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / | Context |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Context |
| RPSudh, 10, 34.1 |
| pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu / | Context |
| RPSudh, 10, 41.2 |
| chagaṇānāṃ sahasreṇa pūrayettamanantaram // | Context |
| RPSudh, 10, 44.2 |
| vanotpalasahasreṇa gartamadhyaṃ ca pūritam // | Context |
| RPSudh, 10, 45.1 |
| mūṣikāṃ cauṣadhenātha pūritāṃ tāṃ tu mudrayet / | Context |
| RPSudh, 2, 86.1 |
| tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / | Context |
| RPSudh, 4, 86.1 |
| kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / | Context |
| RPSudh, 4, 88.1 |
| cūrṇenācchādya yatnena chagaṇenātha pūrayet / | Context |
| RPSudh, 7, 61.2 |
| sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // | Context |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Context |
| RRÅ, R.kh., 3, 25.1 |
| ādiprasūtagor jātajarāyoścūrṇapūritaḥ / | Context |
| RRÅ, R.kh., 4, 42.2 |
| gandhadhūme gate pūryā kākamācīdravaistu sā // | Context |
| RRÅ, R.kh., 4, 43.1 |
| drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ / | Context |
| RRÅ, R.kh., 4, 43.2 |
| jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet // | Context |
| RRÅ, R.kh., 9, 17.2 |
| dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 12, 31.1 |
| vaṃśanālāndhitaṃ sūtaṃ bhāṇḍe gomūtrapūrite / | Context |
| RRÅ, V.kh., 15, 47.1 |
| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Context |
| RRÅ, V.kh., 19, 39.1 |
| pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave / | Context |
| RRÅ, V.kh., 19, 94.2 |
| chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet // | Context |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Context |
| RRS, 10, 51.2 |
| vanotpalasahasreṇa pūrite puṭanauṣadham // | Context |
| RRS, 10, 54.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Context |
| RRS, 9, 3.1 |
| dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca / | Context |
| RRS, 9, 33.2 |
| śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // | Context |
| RRS, 9, 34.2 |
| tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Context |
| RRS, 9, 40.1 |
| lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite / | Context |
| RSK, 1, 37.1 |
| tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 10.2 |
| dvisthālīsaṃpuṭe dhṛtvā pūrayellavaṇena ca // | Context |
| ŚdhSaṃh, 2, 12, 100.1 |
| sthūlapītavarāṭāṃśca pūrayettena yuktitaḥ / | Context |
| ŚdhSaṃh, 2, 12, 150.1 |
| varāṭānpūrayettena chāgīkṣīreṇa ṭaṅkaṇam / | Context |