| ÅK, 1, 25, 70.1 |
| bhūbhujaṅgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ malam / | Context |
| BhPr, 2, 3, 141.1 |
| śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam / | Context |
| KaiNigh, 2, 109.2 |
| bhūmyā udbhidya jātasya kṣāratoyasya śoṣaṇāt // | Context |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Context |
| RArṇ, 12, 182.2 |
| toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt // | Context |
| RArṇ, 12, 240.1 |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Context |
| RArṇ, 12, 244.1 |
| kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ / | Context |
| RArṇ, 12, 245.4 |
| mardayettena toyena pibettattu vicakṣaṇaḥ // | Context |
| RArṇ, 12, 248.2 |
| mardayettena toyena saptavāraṃ tu svedayet // | Context |
| RArṇ, 12, 252.1 |
| nirvāte toyamādāya añjalitritayaṃ pibet / | Context |
| RArṇ, 12, 265.1 |
| varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam / | Context |
| RArṇ, 12, 268.1 |
| niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ / | Context |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Context |
| RArṇ, 12, 304.2 |
| mardayettena toyena dhāmayet khadirāgninā // | Context |
| RArṇ, 17, 136.2 |
| sāmudradhātutoyena niṣekaḥ śasyate tadā // | Context |
| RArṇ, 17, 142.2 |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // | Context |
| RArṇ, 4, 9.2 |
| toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Context |
| RArṇ, 4, 18.1 |
| suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ / | Context |
| RArṇ, 6, 52.0 |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // | Context |
| RājNigh, 13, 202.1 |
| yad gaṅgātoyabinduchavivimalatamaṃ nistuṣaṃ netrahṛdyaṃ snigdhaṃ śuddhāntarālaṃ madhuram atihimaṃ pittadāhāsrahāri / | Context |
| RCint, 6, 14.1 |
| triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Context |
| RCint, 8, 235.1 |
| payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ / | Context |
| RCūM, 11, 35.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RCūM, 12, 8.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RCūM, 12, 28.1 |
| kṣetratoyabhavā doṣā ratneṣu na laganti ca / | Context |
| RCūM, 12, 52.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RCūM, 15, 42.1 |
| kṣārāmlaiḥ soṣṇatoyena nivātasthānasaṃsthitaḥ / | Context |
| RCūM, 15, 63.1 |
| caṇakakṣāratoyena rājanimbukavāriṇā / | Context |
| RCūM, 4, 30.0 |
| mṛtaṃ tarati tattoye lohaṃ vāritaraṃ hi tat // | Context |
| RCūM, 5, 21.1 |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Context |
| RCūM, 5, 26.1 |
| itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / | Context |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| RCūM, 5, 91.2 |
| agninā tāpito nālāt toye tasmin patatyadhaḥ // | Context |
| RKDh, 1, 1, 54.5 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RKDh, 1, 1, 99.2 |
| sarvaṃ toye prapeṣyātha tenaiva saṃpuṭodaram // | Context |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Context |
| RMañj, 4, 29.2 |
| vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam // | Context |
| RMañj, 6, 53.2 |
| śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / | Context |
| RMañj, 6, 56.1 |
| dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / | Context |
| RMañj, 6, 80.2 |
| gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // | Context |
| RMañj, 6, 220.1 |
| palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| RMañj, 6, 220.2 |
| ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // | Context |
| RMañj, 6, 243.2 |
| svedayed dolikāyantre yāvattoyaṃ na vidyate // | Context |
| RPSudh, 1, 41.0 |
| uṣṇakāṃjikatoyena kṣālayet tadanantaram // | Context |
| RPSudh, 4, 18.3 |
| tadbhasma puratoyena daradena samanvitam / | Context |
| RPSudh, 6, 4.3 |
| cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // | Context |
| RPSudh, 6, 44.2 |
| apāmārgakṣāratoyaistailena maricena ca // | Context |
| RPSudh, 7, 8.1 |
| hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / | Context |
| RPSudh, 7, 50.1 |
| karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / | Context |
| RPSudh, 7, 53.0 |
| ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // | Context |
| RRÅ, R.kh., 8, 99.1 |
| akṣabhallātakaṃ toyaiḥ piṣṭvā tāni vilepayet / | Context |
| RRÅ, R.kh., 9, 6.1 |
| triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam / | Context |
| RRÅ, R.kh., 9, 54.1 |
| toyāṣṭabhāgaśeṣena triphalāpalapañcakam / | Context |
| RRÅ, V.kh., 1, 40.2 |
| kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam // | Context |
| RRÅ, V.kh., 19, 2.1 |
| caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ / | Context |
| RRÅ, V.kh., 19, 66.2 |
| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Context |
| RRÅ, V.kh., 19, 83.1 |
| ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam / | Context |
| RRÅ, V.kh., 19, 87.1 |
| viṃśatyaṃśena toyasya kṣiptvā cunnaṃ vilolayet / | Context |
| RRÅ, V.kh., 19, 115.2 |
| yatkiṃcicchubhrakāṣṭhaṃ vā toyena saha kārayet // | Context |
| RRÅ, V.kh., 3, 20.2 |
| sarvatulyaṃ tuṣaṃ dagdhaṃ sarvaṃ toyaiśca mardayet // | Context |
| RRÅ, V.kh., 3, 74.2 |
| toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Context |
| RRS, 11, 87.1 |
| śilātoyamukhaistoyair baddho 'sau jalabandhavān / | Context |
| RRS, 11, 133.1 |
| aratau śītatoyena mastakopari secanam / | Context |
| RRS, 3, 74.2 |
| toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati // | Context |
| RRS, 4, 14.2 |
| khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham // | Context |
| RRS, 4, 34.3 |
| kṣetratoyabhavā doṣā ratneṣu na laganti te // | Context |
| RRS, 4, 58.1 |
| śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam / | Context |
| RRS, 5, 15.2 |
| vicūrṇya luṅgatoyena daradena samanvitam / | Context |
| RRS, 5, 102.1 |
| kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam / | Context |
| RRS, 5, 129.1 |
| yatpātrādhyuṣite toye tailabindurna sarpati / | Context |
| RRS, 5, 171.2 |
| pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut // | Context |
| RRS, 8, 27.0 |
| mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat // | Context |
| RRS, 8, 49.1 |
| bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ / | Context |
| RRS, 9, 6.2 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RRS, 9, 16.1 |
| agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |
| RRS, 9, 18.2 |
| toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Context |
| RRS, 9, 49.1 |
| itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / | Context |
| RSK, 1, 37.2 |
| tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ // | Context |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Context |
| ŚdhSaṃh, 2, 12, 207.1 |
| palataṇḍulatoyena ghṛtaniṣkadvayena ca / | Context |
| ŚdhSaṃh, 2, 12, 290.0 |
| no preview | Context |