| BhPr, 2, 3, 175.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context |
| RArṇ, 11, 31.2 |
| kākamācī ca mīnākṣī apāmārgo munistathā // | Context |
| RArṇ, 11, 87.1 |
| palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / | Context |
| RArṇ, 17, 96.2 |
| punarnavā apāmārga iṅgudī cakramardakaḥ // | Context |
| RArṇ, 5, 30.2 |
| tilāpāmārgakadalī palāśaśigrumocikāḥ / | Context |
| RArṇ, 6, 25.1 |
| apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam / | Context |
| RArṇ, 6, 97.2 |
| apāmārgakṣārayute vajraṃ siktaṃ mṛtaṃ bhavet // | Context |
| RArṇ, 7, 114.1 |
| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Context |
| RArṇ, 7, 133.1 |
| arkāpāmārgamusalīniculaṃ citrakaṃ tathā / | Context |
| RArṇ, 8, 30.1 |
| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Context |
| RCint, 6, 52.2 |
| tatra savidrute nāge vāsāpāmārgasambhavam // | Context |
| RCūM, 11, 27.1 |
| athāpāmārgatoyena satailamaricena ca / | Context |
| RCūM, 14, 126.1 |
| punarbhūsindhvapāmārgavajriṇītintiḍītvacām / | Context |
| RCūM, 9, 4.1 |
| palāśakadalīśigrutilāpāmārgamokṣakāḥ / | Context |
| RMañj, 5, 40.2 |
| tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // | Context |
| RMañj, 5, 45.1 |
| apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / | Context |
| RMañj, 6, 95.1 |
| apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / | Context |
| RMañj, 6, 150.1 |
| balārasaiḥ saptadhaivam apāmārgarasais tridhā / | Context |
| RPSudh, 6, 44.2 |
| apāmārgakṣāratoyaistailena maricena ca // | Context |
| RRÅ, R.kh., 2, 34.1 |
| apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Context |
| RRÅ, R.kh., 8, 84.2 |
| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Context |
| RRÅ, V.kh., 12, 40.1 |
| apāmārgakākamācīmīnākṣībhṛṅgarāṇmuniḥ / | Context |
| RRÅ, V.kh., 12, 45.2 |
| nāgavallī kuberākṣī bhūmyapāmārgatumbaruḥ // | Context |
| RRÅ, V.kh., 13, 90.1 |
| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | Context |
| RRÅ, V.kh., 15, 13.1 |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Context |
| RRÅ, V.kh., 19, 47.1 |
| raktaśākhinyapāmārgakuṭajasya tu bhasmakam / | Context |
| RRÅ, V.kh., 2, 4.1 |
| tilāpāmārgakadalīcitrakārdrakamūlakam / | Context |
| RRÅ, V.kh., 3, 13.2 |
| apāmārgo bhūkadambo viṣamuṣṭyekavīrakaḥ // | Context |
| RRÅ, V.kh., 3, 34.2 |
| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Context |
| RRÅ, V.kh., 8, 93.1 |
| arkāpāmārgakadalīkṣāramamlena lolitam / | Context |
| RRÅ, V.kh., 8, 130.1 |
| tālakaṃ ṭaṃkaṇaṃ sarjikṣāraṃ caivāpāmārgajam / | Context |
| RRÅ, V.kh., 8, 134.1 |
| arkāpāmārgakadalībhasmatoyena lolayet / | Context |
| RRS, 10, 72.2 |
| apāmārgāddevadālīdantītumburuvigrahāt // | Context |
| RRS, 11, 118.1 |
| apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Context |
| RRS, 3, 38.2 |
| athāpāmārgatoyena satailamaricena hi // | Context |
| RRS, 5, 240.0 |
| apāmārgakaṣāyeṇa tailaṃ syādviṣamuṣṭijam // | Context |
| RRS, 5, 242.0 |
| kvāthai raktāpāmārgasya vākucītailamāharet // | Context |
| RSK, 1, 38.1 |
| mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 35.1 |
| apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context |
| ŚdhSaṃh, 2, 12, 194.1 |
| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / | Context |
| ŚdhSaṃh, 2, 12, 250.1 |
| balārasaiḥ saptavelamapāmārgarasaistridhā / | Context |