| BhPr, 2, 3, 175.1 | 
	|   apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context | 
	| RAdhy, 1, 176.3 | 
	|   ajīrṇaṃ tumbābījaṃ tu sūtakaṃ yastu brahmahā sa durācāro mama drohī maheśvari // | Context | 
	| RAdhy, 1, 189.1 | 
	|   jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Context | 
	| RArṇ, 11, 99.2 | 
	|   kaṭutumbasya bījāni tasyārdhena tu dāpayet // | Context | 
	| RArṇ, 11, 127.2 | 
	|   kaṭutumbasya bījāni mṛtalohāni pācayet // | Context | 
	| RArṇ, 12, 59.1 | 
	|   sabījā cauṣadhī grāhyā kācid gulmalatā priye / | Context | 
	| RArṇ, 12, 100.1 | 
	|   vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam / | Context | 
	| RArṇ, 12, 145.1 | 
	|   āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam / | Context | 
	| RArṇ, 12, 157.0 | 
	|   tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Context | 
	| RArṇ, 12, 159.1 | 
	|   bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / | Context | 
	| RArṇ, 12, 185.1 | 
	|   bījāni sitaguñjāyāḥ puṣpayogena vāpayet / | Context | 
	| RArṇ, 12, 372.1 | 
	|   śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Context | 
	| RArṇ, 13, 17.2 | 
	|   nārīkusumapālāśabījatailasamanvitaiḥ / | Context | 
	| RArṇ, 14, 150.1 | 
	|   timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam / | Context | 
	| RArṇ, 15, 94.1 | 
	|   kaṭukośātakībījaṃ caṇḍālīkandameva ca / | Context | 
	| RArṇ, 15, 121.1 | 
	|   bījadvayaṃ palāśasya palamekaṃ tu sūtakam / | Context | 
	| RArṇ, 15, 126.1 | 
	|   brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam / | Context | 
	| RArṇ, 15, 141.1 | 
	|   snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca / | Context | 
	| RArṇ, 15, 148.2 | 
	|   kokilā karavīraṃ ca bījaṃ conmattakasya ca / | Context | 
	| RArṇ, 15, 165.1 | 
	|   śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ / | Context | 
	| RArṇ, 15, 175.1 | 
	|   palāśabījaniryāsaṃ kokilonmattavāruṇi / | Context | 
	| RArṇ, 15, 180.2 | 
	|   kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ // | Context | 
	| RArṇ, 15, 181.1 | 
	|   vākucī brahmabījāni karkaṭāsthīni sundari / | Context | 
	| RArṇ, 15, 182.1 | 
	|   snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Context | 
	| RArṇ, 15, 182.2 | 
	|   karakasya tu bījāni lohāṣṭāṃśena mardayet // | Context | 
	| RArṇ, 15, 183.2 | 
	|   vākucī brahmabījāni snuhyarkakṣīrasaindhavam / | Context | 
	| RArṇ, 15, 189.1 | 
	|   vākucī brahmabījāni gaganaṃ vimalaṃ maṇim / | Context | 
	| RArṇ, 15, 191.1 | 
	|   viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Context | 
	| RArṇ, 15, 191.1 | 
	|   viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Context | 
	| RArṇ, 15, 191.1 | 
	|   viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Context | 
	| RArṇ, 15, 193.1 | 
	|   lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ / | Context | 
	| RArṇ, 15, 195.1 | 
	|   vākucī brahmabījāni jīrakadvayaguggulu / | Context | 
	| RArṇ, 16, 20.2 | 
	|   tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet // | Context | 
	| RArṇ, 16, 85.2 | 
	|   triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca // | Context | 
	| RArṇ, 17, 128.1 | 
	|   kārpāsabījadaradatutthasaindhavagairikaiḥ / | Context | 
	| RArṇ, 5, 14.2 | 
	|   vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam // | Context | 
	| RArṇ, 5, 16.3 | 
	|   ekaikamoṣadhībījaṃ mārayed rasabhairavam // | Context | 
	| RArṇ, 6, 24.1 | 
	|   kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ / | Context | 
	| RArṇ, 6, 91.2 | 
	|   peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā // | Context | 
	| RArṇ, 6, 98.1 | 
	|   amṛtākandatimirabījatvakkṣīraveṣṭitam / | Context | 
	| RArṇ, 7, 69.1 | 
	|   jvālinībījacūrṇena matsyapittaiśca bhāvayet / | Context | 
	| RArṇ, 7, 113.2 | 
	|   kuberākṣasya bījāni mallikāyāśca sundari // | Context | 
	| RArṇ, 8, 75.1 | 
	|   nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha / | Context | 
	| RArṇ, 9, 16.2 | 
	|   devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / | Context | 
	| RCint, 2, 24.1 | 
	|   snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ / | Context | 
	| RCint, 3, 36.2 | 
	|   dviśigrubījamekatra ṭaṅkaṇena samanvitam // | Context | 
	| RCint, 3, 183.1 | 
	|   no preview | Context | 
	| RCint, 3, 186.2 | 
	|   phalasiddhiḥ kutastasya subījasyoṣare yathā // | Context | 
	| RCint, 3, 223.1 | 
	|   śarapuṅkhāṃ suradālīṃ paṭolabījaṃ ca kākamācīṃ ca / | Context | 
	| RCint, 4, 40.2 | 
	|   soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ // | Context | 
	| RCint, 7, 79.1 | 
	|   jaipālasattvavātāribījamiśraṃ ca tālakam / | Context | 
	| RCint, 7, 123.2 | 
	|   samastabījacūrṇaṃ yaduktānuktaṃ pṛthakpṛthak / | Context | 
	| RCint, 8, 40.1 | 
	|   sūtaṃ gandhaṃ kāntapāṣāṇamiśraṃ brāhmair bījair mardayed ekaghasram / | Context | 
	| RCint, 8, 205.1 | 
	|   vṛddhadārakabījaṃ ca bījamunmattakasya ca / | Context | 
	| RCint, 8, 205.1 | 
	|   vṛddhadārakabījaṃ ca bījamunmattakasya ca / | Context | 
	| RCint, 8, 205.2 | 
	|   trailokyavijayābījaṃ vidārīkandam eva ca // | Context | 
	| RCint, 8, 206.2 | 
	|   bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca // | Context | 
	| RCint, 8, 206.2 | 
	|   bījaṃ gokṣurakasyāpi haijjalaṃ bījameva ca // | Context | 
	| RCint, 8, 237.2 | 
	|   śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context | 
	| RCint, 8, 261.2 | 
	|   cyutakṣudrāmrakaṃ bījaṃ pālāśaṃ kṣudradugdhikā // | Context | 
	| RCint, 8, 263.1 | 
	|   mahākālajabījānāṃ bhāgatrayamathāharet / | Context | 
	| RCint, 8, 267.1 | 
	|   kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / | Context | 
	| RCūM, 10, 138.1 | 
	|   guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat / | Context | 
	| RCūM, 14, 142.1 | 
	|   bhṛṣṭabarbūraniryāsair vākucībījacūrṇakaiḥ / | Context | 
	| RCūM, 14, 171.2 | 
	|   brahmabījājamodāgnibhallātatilasaṃyutam // | Context | 
	| RCūM, 14, 199.1 | 
	|   purāṇāṅkolabījānāṃ peṣaṃ kṛtvā tu durghanam / | Context | 
	| RCūM, 14, 213.1 | 
	|   nistvacāṅkolabījāni kiṃcijjarjaritāni ca / | Context | 
	| RCūM, 14, 216.1 | 
	|   nirasthyaṅkolabījāni sūkṣmāṇyuṣṇena vāriṇā / | Context | 
	| RCūM, 14, 223.1 | 
	|   kṣipedaṅkolabījānāṃ peṣikāṃ jarjarīkṛtām / | Context | 
	| RCūM, 14, 225.1 | 
	|   rajaścāṅkolabījānāṃ tadbaddhvā viralāmbare / | Context | 
	| RCūM, 14, 226.2 | 
	|   aṅkolabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ // | Context | 
	| RCūM, 9, 15.2 | 
	|   rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ // | Context | 
	| RCūM, 9, 29.1 | 
	|   mahiṣīmeṣaśṛṅgo'tra kaliṅgodbhavabījayuk / | Context | 
	| RHT, 15, 12.2 | 
	|   soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ // | Context | 
	| RKDh, 1, 1, 65.1 | 
	|   atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context | 
	| RKDh, 1, 1, 239.3 | 
	|   snuhyarkaprabhavaṃ kṣīraṃ brahmabījāni guggulum // | Context | 
	| RKDh, 1, 1, 245.1 | 
	|   bākucī brahmabījāni snuhyarkakṣīrasaindhavāḥ / | Context | 
	| RMañj, 6, 63.1 | 
	|   sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / | Context | 
	| RMañj, 6, 89.2 | 
	|   jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // | Context | 
	| RMañj, 6, 134.1 | 
	|   kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / | Context | 
	| RMañj, 6, 139.1 | 
	|   jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / | Context | 
	| RMañj, 6, 209.2 | 
	|   tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // | Context | 
	| RMañj, 6, 219.2 | 
	|   mahānimbasya bījāni piṣṭvā karṣamitāni ca // | Context | 
	| RMañj, 6, 225.2 | 
	|   avalgujāni bījāni gaurīmādhvīphalāni ca // | Context | 
	| RMañj, 6, 253.2 | 
	|   ekaikaṃ nimbadhattūrabījato gandhakatrayam // | Context | 
	| RMañj, 6, 271.2 | 
	|   bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam // | Context | 
	| RMañj, 6, 306.1 | 
	|   samūlaṃ vānarībījaṃ muśalī śarkarāsamam / | Context | 
	| RMañj, 6, 311.2 | 
	|   kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // | Context | 
	| RMañj, 6, 342.1 | 
	|   sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / | Context | 
	| RPSudh, 2, 28.1 | 
	|   cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / | Context | 
	| RPSudh, 2, 52.1 | 
	|   palāśabījasya tathā tatprasūnarasena hi / | Context | 
	| RPSudh, 3, 48.1 | 
	|   vākucībījakalkena kaṇḍūpāme vināśayet / | Context | 
	| RPSudh, 3, 54.1 | 
	|   taṃ kākamācyāḥ svarasena piṣṭvā tathā ca taṃ dāḍimabījatoyaiḥ / | Context | 
	| RPSudh, 6, 6.1 | 
	|   nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / | Context | 
	| RPSudh, 6, 7.1 | 
	|   bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / | Context | 
	| RRÅ, R.kh., 2, 34.1 | 
	|   apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Context | 
	| RRÅ, R.kh., 3, 17.1 | 
	|   jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam / | Context | 
	| RRÅ, R.kh., 3, 40.2 | 
	|   bījānyahaskarasyāpi sarvatraite niyāmakāḥ // | Context | 
	| RRÅ, R.kh., 8, 76.1 | 
	|   niśā tumbarubījāni kokilākṣaṃ kuṭhārikām / | Context | 
	| RRÅ, V.kh., 10, 13.1 | 
	|   kharparasthe drute nāge brahmabījadalāni hi / | Context | 
	| RRÅ, V.kh., 10, 21.1 | 
	|   dalānāṃ caiva bījānāṃ piṣṭīstambhe viśeṣataḥ / | Context | 
	| RRÅ, V.kh., 10, 78.1 | 
	|   devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam / | Context | 
	| RRÅ, V.kh., 13, 17.1 | 
	|   amlavargaṃ snuhīpatraṃ ciñcābījaṃ savalkalam / | Context | 
	| RRÅ, V.kh., 16, 49.1 | 
	|   bījairdivyauṣadhīnāṃ ca taptakhalve vimardayet / | Context | 
	| RRÅ, V.kh., 16, 68.2 | 
	|   uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ // | Context | 
	| RRÅ, V.kh., 17, 19.1 | 
	|   dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam / | Context | 
	| RRÅ, V.kh., 17, 24.2 | 
	|   vanamūṣakabījāni tvagvarjyānyabhrakaiḥ samam // | Context | 
	| RRÅ, V.kh., 19, 15.2 | 
	|   bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi // | Context | 
	| RRÅ, V.kh., 19, 60.2 | 
	|   catuṣpalaṃ nimbabījaṃ māṣacūrṇaṃ palāṣṭakam // | Context | 
	| RRÅ, V.kh., 19, 65.2 | 
	|   eraṇḍabījamajjā ca tuṣavarjyaṃ paladvayam // | Context | 
	| RRÅ, V.kh., 19, 70.1 | 
	|   dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet / | Context | 
	| RRÅ, V.kh., 19, 75.1 | 
	|   tvagbījarahitaṃ ciṃcāphalaṃ kāṃjikasaṃyutam / | Context | 
	| RRÅ, V.kh., 19, 79.2 | 
	|   bījāmrasamameteṣāṃ samāṃśaṃ bolakajjale // | Context | 
	| RRÅ, V.kh., 2, 31.2 | 
	|   peṭārībījaṃ strīpuṣpaṃ pārāvatamalaṃ śilām // | Context | 
	| RRÅ, V.kh., 2, 39.1 | 
	|   bhrāmakasya mukhaṃ tāpyaṃ peṭārībījaṭaṅkaṇe / | Context | 
	| RRÅ, V.kh., 20, 97.2 | 
	|   ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Context | 
	| RRÅ, V.kh., 20, 105.2 | 
	|   eraṇḍabījamajjāpi sarveṣāṃ dviguṇā bhavet // | Context | 
	| RRÅ, V.kh., 3, 27.1 | 
	|   ciñcābījaṃ meṣaśṛṃgī strīpuṣpaṃ cāmlavetasam / | Context | 
	| RRÅ, V.kh., 3, 73.2 | 
	|   tataḥ kośātakībījacūrṇena saha peṣayet // | Context | 
	| RRÅ, V.kh., 4, 32.1 | 
	|   tiktakośātakībījaṃ cāṇḍālīkanda eva ca / | Context | 
	| RRÅ, V.kh., 4, 38.3 | 
	|   dinānte golakaṃ kṛtvā bījair divyagaṇodbhavaiḥ // | Context | 
	| RRÅ, V.kh., 5, 53.1 | 
	|   aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / | Context | 
	| RRÅ, V.kh., 5, 54.1 | 
	|   aṅkollabījacūrṇaṃ tu kṣiptvā vastreṇa bandhayet / | Context | 
	| RRÅ, V.kh., 6, 43.2 | 
	|   mahākālasya bījotthatailaṃ pañcapalaṃ bhavet // | Context | 
	| RRÅ, V.kh., 7, 10.2 | 
	|   gugguluṃ brahmabījāni taistulyaṃ caiva saindhavam // | Context | 
	| RRÅ, V.kh., 7, 11.2 | 
	|   pālāśaṃ kokilākṣasya bījāni saindhavaṃ tathā // | Context | 
	| RRÅ, V.kh., 7, 13.0 | 
	|   vākucībrahmadhattūrabījāni cāmlavetasam // | Context | 
	| RRÅ, V.kh., 7, 113.1 | 
	|   kaṭukośātakībījaṃ cāṇḍālīkandasaṃyutam / | Context | 
	| RRÅ, V.kh., 8, 87.1 | 
	|   bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet / | Context | 
	| RRÅ, V.kh., 9, 70.1 | 
	|   bījair divyauṣadhānāṃ ca piṣṭvā mūṣāṃ pralepayet / | Context | 
	| RRÅ, V.kh., 9, 74.1 | 
	|   raktakārpāsayorbījaṃ rājikā yavaciñcikā / | Context | 
	| RRS, 10, 95.1 | 
	|   mahiṣī meṣaśṛṅgī ca kaliṅgo dhavabījayuk / | Context | 
	| RRS, 11, 93.1 | 
	|   sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context | 
	| RRS, 11, 114.1 | 
	|   kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / | Context | 
	| RRS, 11, 114.1 | 
	|   kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / | Context | 
	| RRS, 11, 118.1 | 
	|   apāmārgasya bījāni tathairaṇḍasya cūrṇayet / | Context | 
	| RRS, 2, 84.1 | 
	|   guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam / | Context | 
	| RRS, 5, 77.1 | 
	|   kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Context | 
	| RRS, 5, 166.2 | 
	|   ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ // | Context | 
	| RRS, 5, 201.1 | 
	|   brahmabījājamodāgnibhallātatilasaṃyutam / | Context | 
	| RRS, 5, 232.2 | 
	|   kṣipedaṅkollabījānāṃ peśikāṃ jarjarīkṛtām / | Context | 
	| RRS, 5, 234.1 | 
	|   rajaścāṅkollabījānāṃ tadbaddhvā viralāmbare / | Context | 
	| RRS, 5, 235.1 | 
	|   aṅkollabījasambhūtaṃ cūrṇaṃ saṃmardya kāñjikaiḥ / | Context | 
	| RRS, 5, 243.1 | 
	|   kṛṣṇāyāḥ kākatuṇḍyāśca bījacūrṇāni kārayet / | Context | 
	| RSK, 1, 38.1 | 
	|   mūṣādvayamapāmārgabījacūrṇaiḥ prakalpayet / | Context | 
	| ŚdhSaṃh, 2, 12, 35.1 | 
	|   apāmārgasya bījānāṃ mūṣāyugmaṃ prakalpayet / | Context | 
	| ŚdhSaṃh, 2, 12, 114.2 | 
	|   dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Context | 
	| ŚdhSaṃh, 2, 12, 136.2 | 
	|   nistvagjaipālabījaṃ ca daśaniṣkaṃ vicūrṇayet // | Context | 
	| ŚdhSaṃh, 2, 12, 139.2 | 
	|   sarvatulyaṃ kṣiped dantībījaṃ nistuṣitaṃ bhiṣak // | Context | 
	| ŚdhSaṃh, 2, 12, 141.2 | 
	|   hemāhvā palamātrā syāddantībījaṃ ca tatsamam // | Context | 
	| ŚdhSaṃh, 2, 12, 182.1 | 
	|   catuḥṣaṣṭiḥ karañjasya bījacūrṇaṃ prakalpayet / | Context | 
	| ŚdhSaṃh, 2, 12, 187.2 | 
	|   viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet // | Context | 
	| ŚdhSaṃh, 2, 12, 206.2 | 
	|   mahānimbasya bījāni piṣṭvā ṣaṭsaṃmitāni ca // | Context |