| RArṇ, 10, 18.1 | 
	| mathyamānasya kalkena sambhaveddhi gatitrayam / | Context | 
	| RArṇ, 11, 39.2 | 
	| kalkena lepayet sūtaṃ gaganaṃ ca tadūrdhvagam // | Context | 
	| RArṇ, 11, 78.1 | 
	| bālastu pattralepena kalkayogena yauvanaḥ / | Context | 
	| RArṇ, 11, 182.2 | 
	| tena kalkena saṃlipya nāgapattraṃ prayatnataḥ / | Context | 
	| RArṇ, 11, 184.1 | 
	| kalkenānena liptāyāṃ mūṣāyāṃ puṭapācitam / | Context | 
	| RArṇ, 12, 92.3 | 
	| karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // | Context | 
	| RArṇ, 16, 4.1 | 
	| kalkenānena saṃchannamāroṭarasasaṃyutam / | Context | 
	| RArṇ, 17, 49.2 | 
	| anena siddhakalkena tārāriṣṭaṃ tu yojayet // | Context | 
	| RArṇ, 17, 50.1 | 
	| prathame samakalkena dvitīye tu tadardhakam / | Context | 
	| RArṇ, 17, 69.2 | 
	| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Context | 
	| RArṇ, 17, 70.1 | 
	| tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam / | Context | 
	| RArṇ, 17, 71.1 | 
	| prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet / | Context | 
	| RArṇ, 17, 73.1 | 
	| tenaiva rasakalkena tārapiṣṭiṃ tu kārayet / | Context | 
	| RArṇ, 17, 139.1 | 
	| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Context | 
	| RArṇ, 17, 141.1 | 
	| sāmudradhātukalkena lepayitvā vicakṣaṇaḥ / | Context | 
	| RArṇ, 6, 88.1 | 
	| anena siddhakalkena mūṣālepaṃ tu kārayet / | Context | 
	| RArṇ, 6, 93.2 | 
	| tatkalkapuṭitaṃ dhmātaṃ vajraṃ caiva mṛtaṃ bhavet // | Context | 
	| RArṇ, 6, 94.2 | 
	| kṣīreṇottaravāruṇyāḥ kalkenānena suvrate // | Context | 
	| RArṇ, 6, 100.1 | 
	| anena siddhakalkena veṣṭitaṃ bṛhatīphale / | Context | 
	| RArṇ, 8, 38.1 | 
	| khasattvaṃ sūkṣmacūrṇaṃ tu pūrvakalkena saṃyutam / | Context | 
	| RCūM, 4, 61.2 | 
	| yojayitvātha kalkena yathāpūrvaṃ vimardayet // | Context | 
	| RCūM, 4, 62.2 | 
	| piṣṭīṃ kṛtvā tu pūrveṇa pūrvakalkena yojayet // | Context | 
	| RCūM, 4, 74.2 | 
	| pataṃgikalkato jātā lohe tāratvahematā // | Context | 
	| RHT, 12, 12.2 | 
	| pūrvoktakalkasahitaṃ mākṣīkamṛtanāgatālaśilam // | Context | 
	| RHT, 16, 5.2 | 
	| karṇamalaṃ mahiṣīṇāṃ krameṇa kalkaṃ kalāṃśena // | Context | 
	| RHT, 18, 7.1 | 
	| tadanu krāmaṇamṛdite tatkalkenāpi piṇḍitarasena / | Context | 
	| RHT, 18, 43.2 | 
	| krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // | Context | 
	| RHT, 18, 44.2 | 
	| kalkenānena pacet sāritapiṣṭiṃ ca haṇḍikāyāṃ hi // | Context | 
	| RKDh, 1, 1, 67.5 | 
	| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context | 
	| RKDh, 1, 1, 178.1 | 
	| śoṣayitvā rasaṃ kṣiptvā tatkalkaiḥ saṃdhimudraṇā / | Context | 
	| RPSudh, 1, 106.2 | 
	| jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // | Context | 
	| RPSudh, 1, 107.1 | 
	| kalkenānena sahitaṃ sūtakaṃ ca vimardayet / | Context | 
	| RPSudh, 1, 125.2 | 
	| rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // | Context | 
	| RPSudh, 1, 127.1 | 
	| bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / | Context | 
	| RPSudh, 1, 136.1 | 
	| kalkametad hi madhye sūtaṃ nidhāpayet / | Context | 
	| RPSudh, 1, 144.3 | 
	| kalkena lepitānyeva dhmāpayed andhamūṣayā // | Context | 
	| RPSudh, 4, 9.1 | 
	| patrāṇi lepayettena kalkenātha prayatnataḥ / | Context | 
	| RPSudh, 4, 49.1 | 
	| kalkamadhye viniḥkṣipya dinasaptakameva hi / | Context | 
	| RRÅ, R.kh., 2, 38.2 | 
	| dinaikaṃ tena kalkena vastre liptvā ca vartikām // | Context | 
	| RRÅ, R.kh., 2, 45.1 | 
	| śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / | Context | 
	| RRÅ, R.kh., 8, 13.2 | 
	| nāgacūrṇaṃ śilāṃ vajrīkṣīreṇa tenālipya suvarṇasya kalkaśca mriyate puṭāt // | Context | 
	| RRÅ, R.kh., 8, 92.2 | 
	| kṛtakalkena saṃlipya vaṃgapatrāṇi mārayet // | Context | 
	| RRÅ, R.kh., 9, 3.2 | 
	| svāduryato bhavennimbakalko rātriniveśitaḥ // | Context | 
	| RRÅ, V.kh., 10, 2.2 | 
	| sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam // | Context | 
	| RRÅ, V.kh., 11, 10.1 | 
	| tatkalkena limped vastre yāvad aṅgulamātrakam / | Context | 
	| RRÅ, V.kh., 13, 48.2 | 
	| tena kalkena liptāṃtaśchidramūṣāṃ nirodhayet // | Context | 
	| RRÅ, V.kh., 13, 59.2 | 
	| yāmametena kalkena lepyā vārtākamūṣikā // | Context | 
	| RRÅ, V.kh., 15, 26.2 | 
	| viṃśavāraṃ prayatnena tena kalkena lepayet // | Context | 
	| RRÅ, V.kh., 15, 28.2 | 
	| peṣayenmātuluṃgāmlaistena kalkena lepayet // | Context | 
	| RRÅ, V.kh., 17, 5.2 | 
	| anena kṣārakalkena pūrvapatrāṇi lepayet // | Context | 
	| RRÅ, V.kh., 17, 8.1 | 
	| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Context | 
	| RRÅ, V.kh., 17, 8.1 | 
	| kṣārairyāvad bhavetkalkastatkalkaiḥ pūrvapatrakam / | Context | 
	| RRÅ, V.kh., 18, 163.1 | 
	| athavā vajrabījaṃ ca pūrvakalkena lepitam / | Context | 
	| RRÅ, V.kh., 18, 164.1 | 
	| talliptaṃ pūrvakalkena pādāṃśaṃ tatra nikṣipet / | Context | 
	| RRÅ, V.kh., 20, 28.2 | 
	| vajramūṣodare cātha tena kalkena lepya vai // | Context | 
	| RRÅ, V.kh., 20, 64.1 | 
	| śuddhāni tāmrapatrāṇi tena kalkena lepayet / | Context | 
	| RRÅ, V.kh., 20, 78.2 | 
	| kaṅguṇītailasaṃyuktaṃ sarvaṃ kalkaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 20, 93.2 | 
	| piṣṭvā tatkalkavāpena drutaṃ baṃgaṃ dṛḍhaṃ bhavet // | Context | 
	| RRÅ, V.kh., 20, 128.1 | 
	| tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave / | Context | 
	| RRÅ, V.kh., 5, 5.1 | 
	| sitasvarṇamidaṃ khyātaṃ pūrvakalkena lepayet / | Context | 
	| RRÅ, V.kh., 5, 25.2 | 
	| asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // | Context | 
	| RRÅ, V.kh., 5, 26.2 | 
	| pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ // | Context | 
	| RRÅ, V.kh., 6, 34.1 | 
	| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Context | 
	| RRÅ, V.kh., 6, 51.1 | 
	| pūrvatāmrasya patrāṇi kalkenānena lepayet / | Context | 
	| RRÅ, V.kh., 6, 77.2 | 
	| sitākṣaudreṇa saṃyuktaṃ tatkalkaṃ mardayeddinam // | Context | 
	| RRÅ, V.kh., 7, 20.2 | 
	| samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // | Context | 
	| RRÅ, V.kh., 7, 30.1 | 
	| jāritaṃ sūtakhoṭaṃ tu kalkenānena saṃyutam / | Context | 
	| RRÅ, V.kh., 7, 31.1 | 
	| tridinaṃ pācayeccullyāṃ kalkaṃ deyaṃ punaḥ punaḥ / | Context | 
	| RRÅ, V.kh., 7, 36.1 | 
	| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Context | 
	| RRÅ, V.kh., 7, 67.2 | 
	| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Context | 
	| RRÅ, V.kh., 7, 75.1 | 
	| tridinaṃ mātuluṅgāmlair etatkalkena lepayet / | Context | 
	| RRÅ, V.kh., 8, 10.1 | 
	| lepyaṃ pādāṃśakalkena cāṃdhamūṣāgataṃ dhamet / | Context | 
	| RRÅ, V.kh., 8, 13.2 | 
	| pūrvakalkena saṃtulyaṃ samāloḍyāndhitaṃ puṭet // | Context | 
	| RRÅ, V.kh., 8, 14.1 | 
	| evaṃ punaḥ punaḥ pācyaṃ pūrvakalkena saṃyutam / | Context | 
	| RRÅ, V.kh., 8, 28.1 | 
	| tena kalkena vaṅgasya patrāṇi parilepayet / | Context | 
	| RRÅ, V.kh., 8, 90.2 | 
	| piṣṭvā tatkalkamadhye tu taptaṃ taptaṃ niṣiñcayet // | Context | 
	| RRÅ, V.kh., 9, 6.3 | 
	| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // | Context | 
	| RRÅ, V.kh., 9, 10.2 | 
	| taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet // | Context | 
	| RRS, 11, 114.1 | 
	| kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam / | Context | 
	| ŚdhSaṃh, 2, 11, 11.1 | 
	| kāñcanāratvacaḥ kalkairmūṣāyugmaṃ prakalpayet / | Context | 
	| ŚdhSaṃh, 2, 11, 15.2 | 
	| tatastu gālite hemni kalko'yaṃ dīyate samaḥ // | Context | 
	| ŚdhSaṃh, 2, 11, 16.1 | 
	| punardhamedatitarāṃ yathā kalko vilīyate / | Context | 
	| ŚdhSaṃh, 2, 11, 16.2 | 
	| evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet // | Context | 
	| ŚdhSaṃh, 2, 11, 31.1 | 
	| tatkalkena bahirgolaṃ lepayedaṅgulonmitam / | Context |