RArṇ, 11, 120.3 |
taṃ grāsadvādaśāṃśena kacchapena tu jārayet // | Context |
RArṇ, 11, 191.2 |
tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // | Context |
RCūM, 16, 26.2 |
pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // | Context |
RCūM, 5, 33.1 |
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Context |
RHT, 18, 37.2 |
ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Context |
RKDh, 1, 1, 149.2 |
paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // | Context |
RKDh, 1, 1, 150.1 |
balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Context |
RRÅ, R.kh., 2, 40.2 |
dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Context |
RRÅ, V.kh., 12, 15.1 |
jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Context |
RRÅ, V.kh., 12, 59.1 |
ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Context |
RRÅ, V.kh., 14, 45.1 |
jārayecca punaḥ sūte kacchapākhye viḍānvite / | Context |
RRÅ, V.kh., 14, 47.1 |
saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Context |
RRÅ, V.kh., 15, 117.2 |
pūrvavatkacchape yantre biḍayogena vai tathā // | Context |
RRÅ, V.kh., 16, 24.1 |
evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā / | Context |
RRÅ, V.kh., 18, 108.2 |
grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Context |
RRÅ, V.kh., 18, 153.1 |
cārayenmardayanneva kacchapākhye 'tha jārayet / | Context |
RRÅ, V.kh., 18, 169.0 |
ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // | Context |
RRÅ, V.kh., 9, 58.1 |
jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / | Context |
RRÅ, V.kh., 9, 118.1 |
krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / | Context |