| ÅK, 1, 25, 107.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram // | Context |
| ÅK, 1, 26, 50.2 |
| vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam // | Context |
| ÅK, 1, 26, 230.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Context |
| ÅK, 1, 26, 232.1 |
| gorvarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| ÅK, 1, 26, 236.1 |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / | Context |
| BhPr, 2, 3, 26.3 |
| etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam // | Context |
| BhPr, 2, 3, 27.1 |
| aratnimātrake kuṇḍe puṭaṃ vārāhamucyate / | Context |
| BhPr, 2, 3, 27.2 |
| vitastimātrake khāte kathitaṃ kaukkuṭaṃ puṭam // | Context |
| BhPr, 2, 3, 28.0 |
| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Context |
| BhPr, 2, 3, 29.2 |
| kapotapuṭametattu kathitaṃ puṭapaṇḍitaiḥ // | Context |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 49.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭe triṃśadvanopalaiḥ / | Context |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Context |
| BhPr, 2, 3, 123.1 |
| tato mūṣāpuṭe dhṛtvā pacedgajapuṭena ca / | Context |
| RAdhy, 1, 123.2 |
| yavaciñcikātoyena plāvayitvā puṭe pacet // | Context |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Context |
| RArṇ, 11, 42.2 |
| tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet // | Context |
| RArṇ, 11, 131.1 |
| kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Context |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Context |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Context |
| RArṇ, 12, 217.2 |
| tat puṭena ca deveśi sindūrāruṇasaṃnibham / | Context |
| RArṇ, 12, 231.2 |
| niryāse tu puṭaṃ kuryāt trivāraṃ hema śobhanam // | Context |
| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context |
| RArṇ, 14, 80.1 |
| puṭaṃ dadyāt prayatnena ṣaṣṭyādhikaśatatrayam / | Context |
| RArṇ, 14, 86.2 |
| puṭena jāyeta bhasma sindūrāruṇasaṃnibham // | Context |
| RArṇ, 14, 116.1 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu / | Context |
| RArṇ, 14, 118.1 |
| viśvāmitrakapālasthaṃ puṭaṃ dadyāttu bhūdhare / | Context |
| RArṇ, 14, 123.1 |
| vajrīkṣīreṇa saṃpeṣya puṭaṃ dadyāccaturdaśa / | Context |
| RArṇ, 14, 128.2 |
| mārayedbhūdhare yantre puṭānāṃ saptakena tu // | Context |
| RArṇ, 14, 131.1 |
| āraṇyopalakaiḥ paścāt puṭaṃ dadyāccaturdaśa / | Context |
| RArṇ, 14, 135.1 |
| āraṇyagomayenaiva puṭaṃ dadyāttu bhūdhare / | Context |
| RArṇ, 14, 140.1 |
| vajrabhasma snuhīkṣīre puṭitaṃ daśabhiḥ puṭaiḥ / | Context |
| RArṇ, 15, 42.2 |
| mardayenmātuluṅgāmlaiḥ catuḥṣaṣṭipuṭaṃ dadet / | Context |
| RArṇ, 15, 46.1 |
| bhramarāyantramadhyasthaṃ puṭaṃ saptadinaṃ bhavet / | Context |
| RArṇ, 15, 100.2 |
| āraṇyopalake devi dāpayecca puṭatrayam // | Context |
| RArṇ, 15, 128.1 |
| bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet / | Context |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Context |
| RArṇ, 15, 144.2 |
| tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Context |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Context |
| RArṇ, 15, 170.2 |
| ahorātrapramāṇena puṭaṃ dattvā prayatnataḥ // | Context |
| RArṇ, 16, 20.1 |
| śaṅkhenaivārkadugdhena puṭena śatavāpitam / | Context |
| RArṇ, 16, 31.2 |
| āraṇyagomayenaiva puṭān dadyāccaturdaśa // | Context |
| RArṇ, 16, 70.2 |
| mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt // | Context |
| RArṇ, 16, 72.1 |
| anena kramayogeṇa śataṃ dadyāt puṭāni ca / | Context |
| RArṇ, 16, 74.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Context |
| RArṇ, 16, 75.2 |
| mārayet puṭayogena mriyate hema tatkṣaṇāt // | Context |
| RArṇ, 16, 94.2 |
| puṭeṣu piṣṭikābandho golena nigalena ca // | Context |
| RArṇ, 16, 96.2 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ tat dhāmayitvā puṭe pacet // | Context |
| RArṇ, 17, 33.2 |
| kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet // | Context |
| RArṇ, 17, 36.2 |
| mātuluṅgayutaṃ liptvā vaṅgalohaṃ puṭe pacet // | Context |
| RArṇ, 17, 37.2 |
| mātuluṅgayutaṃ liptvā tīkṣṇalohaṃ puṭe pacet // | Context |
| RArṇ, 17, 38.2 |
| mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet // | Context |
| RArṇ, 17, 69.2 |
| indragopasamaṃ kalkaṃ puṭayogena jārayet // | Context |
| RArṇ, 17, 138.0 |
| śulvātiriktaṃ kanakaṃ puṭaṃ nirmalatāṃ vrajet // | Context |
| RArṇ, 4, 12.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Context |
| RArṇ, 6, 130.2 |
| vyāghrīkandasya madhyasthaṃ dhamayitvā puṭe sthitam // | Context |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Context |
| RArṇ, 7, 12.2 |
| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Context |
| RCint, 3, 87.2 |
| vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ // | Context |
| RCint, 3, 145.2 |
| ālipya rasena tataḥ krāmaṇaliptaṃ puṭeṣu viśrāntam // | Context |
| RCint, 3, 165.2 |
| vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam // | Context |
| RCint, 4, 37.2 |
| pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam // | Context |
| RCint, 6, 31.2 |
| kaṇṭavedhyaṃ tāmrapatram andhayitvā puṭe pacet // | Context |
| RCint, 6, 42.1 |
| sūraṇapakṣe bṛhatpuṭapradānam / | Context |
| RCint, 8, 15.2 |
| ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā // | Context |
| RCūM, 10, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭedardhebhake puṭe / | Context |
| RCūM, 10, 19.2 |
| ardhebhākhyaiḥ puṭaistadvatsaptavāraṃ puṭet khalu // | Context |
| RCūM, 10, 25.1 |
| puṭedviṃśativārāṇi vārāhena puṭena hi / | Context |
| RCūM, 10, 76.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Context |
| RCūM, 12, 31.1 |
| puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RCūM, 4, 108.1 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saukaram / | Context |
| RCūM, 5, 37.2 |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Context |
| RCūM, 5, 144.1 |
| rasādidravyapākānāṃ māraṇajñāpanaṃ puṭam / | Context |
| RCūM, 5, 153.0 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context |
| RCūM, 5, 154.1 |
| puṭaṃ bhūmitale yattadvitastidvitayocchrayam / | Context |
| RCūM, 5, 154.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
| RCūM, 5, 155.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanopalaiḥ / | Context |
| RCūM, 5, 157.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| RCūM, 5, 160.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Context |
| RCūM, 5, 160.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Context |
| RCūM, 5, 161.1 |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / | Context |
| RCūM, 5, 162.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| RCūM, 5, 162.2 |
| puṭaṃ vijñāya dātavyamūhāpohavicakṣaṇaiḥ // | Context |
| RHT, 18, 2.2 |
| puṭamṛtaśulbaṃ tāre nirvyūḍhaṃ hemakṛṣṭiriyam // | Context |
| RHT, 18, 10.2 |
| ālipya rasena tataḥ krāmaṇalipte puṭeṣu viśrāntam // | Context |
| RHT, 4, 19.1 |
| bahalaṃ suvarṇavarṇaṃ niculapuṭaiḥ patati pañcabhiḥ satvam / | Context |
| RHT, 7, 7.1 |
| dravyāṇi saṃmiśrya nivṛtya bhūtale vyavasthitaṃ śastrakaṭorikāpuṭe / | Context |
| RKDh, 1, 1, 97.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
| RMañj, 2, 13.1 |
| karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / | Context |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| RMañj, 3, 24.1 |
| vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / | Context |
| RMañj, 3, 47.1 |
| kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / | Context |
| RMañj, 5, 58.2 |
| kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // | Context |
| RMañj, 6, 43.2 |
| ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // | Context |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Context |
| RMañj, 6, 215.2 |
| dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // | Context |
| RMañj, 6, 231.2 |
| yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Context |
| RMañj, 6, 256.1 |
| gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / | Context |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Context |
| RMañj, 6, 308.2 |
| ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // | Context |
| RPSudh, 1, 11.1 |
| mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca / | Context |
| RPSudh, 10, 46.3 |
| kukkuṭākhyaṃ puṭaṃ vidyādauṣadhānāṃ ca sādhanam // | Context |
| RPSudh, 10, 48.2 |
| māṇikādvayamānena govaraṃ puṭamucyate // | Context |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Context |
| RPSudh, 10, 52.1 |
| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Context |
| RPSudh, 3, 25.1 |
| tadanu kukkuṭānāṃ puṭe śṛto vanodbhavakena vai / | Context |
| RPSudh, 4, 37.2 |
| kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // | Context |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Context |
| RPSudh, 5, 72.2 |
| kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā // | Context |
| RPSudh, 7, 28.2 |
| chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // | Context |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Context |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Context |
| RRÅ, R.kh., 5, 3.0 |
| ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit // | Context |
| RRÅ, R.kh., 6, 17.1 |
| dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam / | Context |
| RRÅ, R.kh., 6, 21.1 |
| dugdhasthaṃ ca tato dugdhaiḥ puṭe pacyātpunaḥ punaḥ / | Context |
| RRÅ, R.kh., 6, 23.2 |
| sthitvā tapte puṭe paścātpratyekena punaḥ punaḥ // | Context |
| RRÅ, R.kh., 6, 24.0 |
| piṣṭvā punaḥ puṭe ghṛṣṭaṃ kajjalābhaṃ mṛtaṃ bhavet // | Context |
| RRÅ, R.kh., 6, 31.1 |
| kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ / | Context |
| RRÅ, R.kh., 6, 33.2 |
| vākucyāḥ sūraṇair alpair dinaṃ piṣṭvā puṭe pacet // | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 6, 37.2 |
| evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet // | Context |
| RRÅ, R.kh., 7, 22.1 |
| eraṇḍatailasaṃyuktaṃ puṭe pacyādviśuddhaye / | Context |
| RRÅ, R.kh., 7, 56.0 |
| grāhyaṃ pātālayantre ca satvaṃ dhmātaṃ puṭena ca // | Context |
| RRÅ, R.kh., 8, 2.2 |
| ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu // | Context |
| RRÅ, R.kh., 8, 5.1 |
| patre liptvā puṭe pacyādaṣṭābhirmriyate dhruvam / | Context |
| RRÅ, R.kh., 8, 28.1 |
| taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe / | Context |
| RRÅ, R.kh., 8, 29.2 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet // | Context |
| RRÅ, R.kh., 8, 51.2 |
| kaṇṭakavedhīkṛtaṃ patraṃ puṭe pacet // | Context |
| RRÅ, R.kh., 8, 79.2 |
| jambīrairāranālairvā piṣṭvā ruddhvā puṭe pacet // | Context |
| RRÅ, R.kh., 8, 94.1 |
| palāśotthadravairvātha golayitvāndhayetpuṭe / | Context |
| RRÅ, R.kh., 9, 32.1 |
| amlena loḍitaṃ ruddhvā gajāndhakapuṭe pacet / | Context |
| RRÅ, V.kh., 10, 7.2 |
| tatkhoṭaṃ mākṣikaṃ tuttham amlaiḥ piṣṭvā puṭe pacet // | Context |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 10, 11.1 |
| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 12, 38.2 |
| kapotākhye puṭe pacyāt kṣīrairyāmaṃ vimardayet // | Context |
| RRÅ, V.kh., 12, 41.1 |
| kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Context |
| RRÅ, V.kh., 12, 44.2 |
| kapotākhye puṭe pacyādevaṃ vārāṃścaturdaśa // | Context |
| RRÅ, V.kh., 12, 50.3 |
| mardyaṃ mardyaṃ nirudhyātha kapotākhye puṭe pacet // | Context |
| RRÅ, V.kh., 12, 76.1 |
| kapotākhyapuṭaikena tamādāyātha mardayet / | Context |
| RRÅ, V.kh., 14, 78.2 |
| ruddhvā laghupuṭe pacyādevaṃ pañcapuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 14, 90.1 |
| amlairmardyaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Context |
| RRÅ, V.kh., 14, 98.1 |
| amlapiṣṭaṃ puṭe pacyādityevaṃ paṃcadhā puṭet / | Context |
| RRÅ, V.kh., 14, 103.2 |
| amlapiṣṭaṃ puṭe pācyaṃ pañcavāraṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 15, 7.1 |
| kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam / | Context |
| RRÅ, V.kh., 15, 8.1 |
| saindhavena samaṃ tāpyamamlairmardyaṃ puṭe pacet / | Context |
| RRÅ, V.kh., 15, 27.1 |
| nāgapatraṃ puṭe pacyād yāvaccūrṇamupāgatam / | Context |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Context |
| RRÅ, V.kh., 15, 82.2 |
| tadvajjāryaṃ puṭenaiva punardeyaṃ ca gaṃdhakam // | Context |
| RRÅ, V.kh., 16, 13.3 |
| tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai // | Context |
| RRÅ, V.kh., 16, 18.1 |
| puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet / | Context |
| RRÅ, V.kh., 16, 18.2 |
| ūrdhvādho bhūlatācūrṇaṃ dattvā tadvatpuṭe pacet // | Context |
| RRÅ, V.kh., 16, 30.2 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 16, 31.1 |
| evaṃ punaḥ punaḥ kuryāt liptvā mūṣāgataṃ puṭam / | Context |
| RRÅ, V.kh., 16, 32.1 |
| yāvatsūtāvaśeṣaṃ syāttāvallaghupuṭaiḥ pacet / | Context |
| RRÅ, V.kh., 16, 50.2 |
| evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context |
| RRÅ, V.kh., 16, 59.1 |
| vyāghrīkaṃdāśvamūtrābhyāṃ mardyaṃ tadvatpuṭe pacet / | Context |
| RRÅ, V.kh., 16, 76.1 |
| anena svarṇapatrāṇi praliptāni puṭe pacet / | Context |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Context |
| RRÅ, V.kh., 17, 67.2 |
| saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet // | Context |
| RRÅ, V.kh., 18, 155.2 |
| liptvā kaṃdaṃ puṭe pacyādyathā kaṃdo na dahyate // | Context |
| RRÅ, V.kh., 2, 4.2 |
| śigrumokṣapalāśaṃ ca sarvamantaḥpuṭe dahet // | Context |
| RRÅ, V.kh., 2, 35.2 |
| tanmadhye secayettaptāṃ mūṣāṃ puṭavinirgatām // | Context |
| RRÅ, V.kh., 20, 51.2 |
| śuṣkaṃ tuṣapuṭe pacyāt tridinaṃ parivartayan // | Context |
| RRÅ, V.kh., 20, 57.2 |
| dinaṃ tadvatpuṭe pacyātpunarmardyaṃ ca pācayet / | Context |
| RRÅ, V.kh., 20, 70.2 |
| tena nāgasya patrāṇi praliptāni puṭe pacet / | Context |
| RRÅ, V.kh., 20, 81.1 |
| anena pūrvapatrāṇi praliptāni puṭe pacet / | Context |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 20, 141.1 |
| sitasvarṇasya patrāṇi liptvā liptvā puṭe pacet / | Context |
| RRÅ, V.kh., 3, 47.3 |
| pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 3, 99.2 |
| kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe // | Context |
| RRÅ, V.kh., 3, 103.1 |
| dhānyābhrakaṃ tu taireva tridinaṃ tu puṭe pacet / | Context |
| RRÅ, V.kh., 3, 122.2 |
| liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet // | Context |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Context |
| RRÅ, V.kh., 4, 50.1 |
| kaṇṭavedhyaṃ nāgapatraṃ ruddhvā laghupuṭe pacet / | Context |
| RRÅ, V.kh., 4, 52.2 |
| ruddhvā gajapuṭe paktvā punarliptvā puṭe pacet // | Context |
| RRÅ, V.kh., 4, 75.1 |
| anena nāgacūrṇaṃ tu mardyaṃ mardyaṃ puṭe pacet / | Context |
| RRÅ, V.kh., 4, 80.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Context |
| RRÅ, V.kh., 4, 86.2 |
| ruddhvā ruddhvā puṭe pacyāt tridhā bhavati kāñcanam // | Context |
| RRÅ, V.kh., 4, 88.1 |
| liptvā ruddhvā puṭe pacyātpunastenaiva mardayet / | Context |
| RRÅ, V.kh., 4, 124.2 |
| tenaiva tārapatrāṇi liptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 4, 145.1 |
| tārāriṣṭasya patrāṇi lepayitvā puṭe pacet / | Context |
| RRÅ, V.kh., 4, 154.1 |
| ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet / | Context |
| RRÅ, V.kh., 5, 9.2 |
| anena sitasvarṇasya patraṃ liptvā puṭe pacet // | Context |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Context |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 6, 111.1 |
| kapotākhye puṭe pacyātpunarmardyaṃ punaḥ pacet / | Context |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Context |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 7, 67.2 |
| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Context |
| RRÅ, V.kh., 7, 106.2 |
| drutasūtaṃ punastulyaṃ dattvā mardyaṃ puṭe tataḥ // | Context |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Context |
| RRÅ, V.kh., 8, 21.1 |
| mukhaṃ baddhvā puṭe pacyātsvāṅgaśītaṃ samuddharet / | Context |
| RRÅ, V.kh., 8, 73.1 |
| liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet / | Context |
| RRÅ, V.kh., 8, 73.2 |
| pādāṃśaṃ bhasmasūtaṃ ca dattvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 9, 31.1 |
| pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 9, 43.2 |
| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Context |
| RRÅ, V.kh., 9, 76.2 |
| puṭe pacyāddivārātrau evaṃ kuryācca saptadhā // | Context |
| RRÅ, V.kh., 9, 83.2 |
| devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 9, 99.1 |
| mardayedamlavargeṇa tadvadruddhvā puṭe pacet / | Context |
| RRS, 10, 47.1 |
| rasādidravyapākānāṃ pramāṇajñāpanaṃ puṭam / | Context |
| RRS, 10, 48.2 |
| majjanaṃ rekhāpūrṇatā puṭato bhavet // | Context |
| RRS, 10, 49.1 |
| puṭād laghutvaṃ ca śīghravyāptiśca dīpanam / | Context |
| RRS, 10, 50.1 |
| yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Context |
| RRS, 10, 55.0 |
| itthaṃ cāratnike kuṇḍe puṭaṃ vārāhamucyate // | Context |
| RRS, 10, 56.1 |
| puṭaṃ bhūmitale tattadvitastidvitayocchrayam / | Context |
| RRS, 10, 56.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
| RRS, 10, 57.1 |
| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Context |
| RRS, 10, 59.1 |
| govarairvā tuṣairvāpi puṭaṃ yatra pradīyate / | Context |
| RRS, 10, 62.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Context |
| RRS, 10, 62.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Context |
| RRS, 10, 63.1 |
| ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / | Context |
| RRS, 10, 64.1 |
| anuktapuṭamāne tu sādhyadravyabalābalāt / | Context |
| RRS, 10, 64.2 |
| puṭaṃ vijñāya dātavyam ūhāpohavicakṣaṇaiḥ // | Context |
| RRS, 2, 18.1 |
| cakrīṃ kṛtvā viśoṣyātha puṭed ardhebhake puṭe / | Context |
| RRS, 2, 19.2 |
| ardhebhākhyapuṭais tadvat saptavāraṃ puṭet khalu // | Context |
| RRS, 2, 39.2 |
| puṭedviṃśativāreṇa vārāheṇa puṭena hi // | Context |
| RRS, 2, 125.2 |
| nirudhya mūṣikāmadhye mriyate kaukkuṭaiḥ puṭaiḥ // | Context |
| RRS, 4, 37.1 |
| puṭetpuṭairvarāhākhyaistriṃśadvāraṃ tataḥ param / | Context |
| RRS, 4, 69.3 |
| saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet // | Context |
| RRS, 5, 181.2 |
| jambīrair āranālairvā piṣṭvā ruddhvā puṭe pacet // | Context |
| RRS, 8, 91.2 |
| lepavedhaḥ sa vijñeyaḥ puṭamatra ca saurakam // | Context |
| RRS, 9, 21.1 |
| sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Context |
| RRS, 9, 55.1 |
| vanopalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam / | Context |
| RSK, 1, 38.2 |
| pāradaṃ tatpuṭe kṛtvā malayūrasamarditam // | Context |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 26.1 |
| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 11, 34.2 |
| saghṛtena tato mūṣāṃ puṭe gajapuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 87.2 |
| puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // | Context |
| ŚdhSaṃh, 2, 12, 61.2 |
| kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ // | Context |
| ŚdhSaṃh, 2, 12, 216.1 |
| dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet / | Context |