| BhPr, 2, 3, 64.1 |
| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Context |
| BhPr, 2, 3, 187.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
| BhPr, 2, 3, 191.1 |
| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Context |
| BhPr, 2, 3, 195.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Context |
| RAdhy, 1, 188.2 |
| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Context |
| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Context |
| RAdhy, 1, 240.2 |
| śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // | Context |
| RAdhy, 1, 388.2 |
| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Context |
| RArṇ, 10, 15.1 |
| catuṣṭayī gatistasya nipuṇena tu labhyate / | Context |
| RArṇ, 11, 69.1 |
| krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / | Context |
| RArṇ, 14, 161.1 |
| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Context |
| RArṇ, 16, 37.2 |
| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Context |
| RArṇ, 16, 39.2 |
| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Context |
| RArṇ, 17, 44.1 |
| bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / | Context |
| RArṇ, 8, 6.1 |
| rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Context |
| RCint, 3, 61.1 |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Context |
| RCint, 3, 62.2 |
| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Context |
| RCint, 3, 106.1 |
| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Context |
| RCint, 8, 2.0 |
| tatraślokacatuṣṭayaṃ prāgadhigantavyam // | Context |
| RMañj, 6, 10.2 |
| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Context |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Context |
| RMañj, 6, 15.2 |
| guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Context |
| RMañj, 6, 31.2 |
| guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Context |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Context |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context |
| RMañj, 6, 92.1 |
| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Context |
| RMañj, 6, 253.1 |
| sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / | Context |
| RMañj, 6, 320.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RPSudh, 1, 53.1 |
| tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / | Context |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Context |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Context |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Context |
| RPSudh, 3, 19.1 |
| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Context |
| RPSudh, 3, 33.2 |
| tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Context |
| RPSudh, 4, 27.1 |
| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Context |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Context |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Context |
| RRÅ, R.kh., 3, 15.1 |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, R.kh., 3, 16.2 |
| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Context |
| RRÅ, R.kh., 3, 29.1 |
| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 10, 41.1 |
| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Context |
| RRÅ, V.kh., 12, 39.1 |
| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Context |
| RRÅ, V.kh., 14, 14.2 |
| jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // | Context |
| RRÅ, V.kh., 14, 50.1 |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Context |
| RRÅ, V.kh., 14, 50.2 |
| vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // | Context |
| RRÅ, V.kh., 14, 51.1 |
| kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / | Context |
| RRÅ, V.kh., 16, 44.2 |
| vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 18, 72.1 |
| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Context |
| RRÅ, V.kh., 19, 81.1 |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Context |
| RRÅ, V.kh., 20, 23.2 |
| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 20, 25.1 |
| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Context |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Context |
| RRÅ, V.kh., 6, 31.1 |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Context |
| RRÅ, V.kh., 6, 60.1 |
| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Context |
| RRÅ, V.kh., 7, 66.1 |
| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 7, 105.1 |
| mardayedamlayogena tasya bhāgacatuṣṭayam / | Context |
| RRÅ, V.kh., 7, 118.2 |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 8, 130.2 |
| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 9, 89.1 |
| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RRS, 11, 7.2 |
| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Context |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context |
| ŚdhSaṃh, 2, 11, 33.1 |
| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Context |
| ŚdhSaṃh, 2, 12, 270.2 |
| drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // | Context |