| RAdhy, 1, 83.2 | 
	| tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet // | Context | 
	| RAdhy, 1, 214.1 | 
	| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Context | 
	| RAdhy, 1, 281.2 | 
	| tatpṛṣṭhaṃ vastramṛlliptaṃ gartāṃ garbhe pacet sudhīḥ // | Context | 
	| RAdhy, 1, 283.1 | 
	| tāṃ gṛhītvātha tadgarbhe randhraṃ kuryādvicakṣaṇaḥ / | Context | 
	| RAdhy, 1, 318.1 | 
	| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Context | 
	| RArṇ, 15, 201.3 | 
	| prakāśamūṣāgarbhe ca grasate vaḍavānalaḥ // | Context | 
	| RCūM, 14, 34.2 | 
	| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Context | 
	| RKDh, 1, 1, 151.1 | 
	| mṛdaṅgasadṛśākāraṃ śūnyagarbhaṃ ca saṃdṛḍham / | Context | 
	| RKDh, 1, 1, 162.1 | 
	| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Context | 
	| RMañj, 5, 29.2 | 
	| dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // | Context | 
	| RPSudh, 2, 104.1 | 
	| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Context | 
	| RRÅ, R.kh., 4, 22.2 | 
	| mūṣāgarbhaṃ vilepyātha mūlairbahulapatrakaiḥ // | Context | 
	| RRÅ, R.kh., 8, 63.1 | 
	| tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet / | Context | 
	| RRÅ, R.kh., 8, 64.2 | 
	| dvayostulyaṃ tāmrapatraṃ sthālyāṃ garbhe nidhāpayet // | Context | 
	| RRÅ, R.kh., 9, 40.2 | 
	| pratyekena prapeṣyādau pūrvagarbhapuṭe pacet // | Context | 
	| RRÅ, V.kh., 19, 40.2 | 
	| pravālā nalikāgarbhe jāyante padmarāgavat // | Context | 
	| RRÅ, V.kh., 19, 44.2 | 
	| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Context | 
	| RRÅ, V.kh., 19, 61.2 | 
	| tatsarvaṃ bandhayed gāḍhaṃ sārdragocarmagarbhataḥ / | Context | 
	| RRÅ, V.kh., 19, 96.2 | 
	| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Context | 
	| RRÅ, V.kh., 20, 118.1 | 
	| mūṣāgarbhaṃ lipettena guhyākhyaṃ tatra nikṣipet / | Context | 
	| RRÅ, V.kh., 20, 122.2 | 
	| mūṣāgarbhe lipettena tadbaṃgaṃ tatra nikṣipet // | Context | 
	| RRÅ, V.kh., 20, 128.2 | 
	| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Context | 
	| RRÅ, V.kh., 4, 24.2 | 
	| dviguñjāmātrakarpūrair yantragarbhaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 4, 25.1 | 
	| tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet / | Context | 
	| RRÅ, V.kh., 6, 32.2 | 
	| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 7, 28.1 | 
	| prakāśamūṣāgarbhe tu grasate vaḍavānalaḥ / | Context | 
	| RRS, 11, 119.1 | 
	| kaṭutumbyudbhave kande garbhe nārīpayaḥplute / | Context |