| RHT, 16, 14.2 |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Context |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Context |
| RRÅ, R.kh., 4, 34.1 |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Context |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Context |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Context |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Context |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Context |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Context |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Context |
| ŚdhSaṃh, 2, 12, 101.2 |
| mudrayettena kalkena varāṭānāṃ mukhāni ca // | Context |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Context |