| RArṇ, 12, 33.1 | 
	|   kāmayet kāminīnāṃ tu sahasraṃ divasāntare / | Context | 
	| RArṇ, 12, 366.2 | 
	|   vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Context | 
	| RCint, 4, 29.2 | 
	|   kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām // | Context | 
	| RCint, 8, 10.2 | 
	|   jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ // | Context | 
	| RMañj, 3, 54.1 | 
	|   kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / | Context | 
	| RMañj, 6, 111.1 | 
	|   pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / | Context | 
	| RMañj, 6, 300.2 | 
	|   kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // | Context | 
	| RMañj, 6, 302.2 | 
	|   yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // | Context | 
	| RMañj, 6, 312.1 | 
	|   karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Context | 
	| RPSudh, 2, 100.1 | 
	|   kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / | Context | 
	| RRĂ…, R.kh., 4, 48.2 | 
	|   valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge // | Context | 
	| RRS, 11, 100.2 | 
	|   sā yojyā kāmakāle tu kāmayetkāminī svayam // | Context |