| RArṇ, 11, 167.2 |
| caturthāṃśapramāṇena gandhakasya tu yojayet // | Context |
| RArṇ, 12, 141.2 |
| pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet // | Context |
| RArṇ, 12, 361.1 |
| ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ / | Context |
| RArṇ, 13, 26.2 |
| jīvettena pramāṇena vajravallī yathā rasaḥ // | Context |
| RArṇ, 14, 19.1 |
| vedhayettatpramāṇena dhātūṃścaiva śarīrakam / | Context |
| RArṇ, 14, 45.1 |
| vedhayettatpramāṇena dhātuṃ caiva śarīrakam / | Context |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RCūM, 16, 33.1 |
| vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
| RMañj, 6, 81.1 |
| sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / | Context |
| RMañj, 6, 198.1 |
| palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / | Context |
| RMañj, 6, 241.2 |
| etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // | Context |
| RMañj, 6, 318.1 |
| ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / | Context |
| RPSudh, 2, 93.2 |
| bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // | Context |
| RPSudh, 4, 53.2 |
| sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // | Context |
| RRĂ…, R.kh., 9, 58.1 |
| kolapramāṇaṃ rogeṣu tacca yogena yojayet / | Context |
| RRS, 11, 102.1 |
| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Context |
| RRS, 5, 12.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| ŚdhSaṃh, 2, 12, 97.1 |
| sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet / | Context |