| BhPr, 1, 8, 124.1 |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Context |
| BhPr, 2, 3, 197.1 |
| smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ / | Context |
| BhPr, 2, 3, 217.1 |
| abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca / | Context |
| KaiNigh, 2, 30.2 |
| abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt // | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCūM, 14, 23.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context |
| RHT, 17, 2.1 |
| annaṃ vā dravyaṃ vā yathānupānena dhātuṣu kramate / | Context |
| RMañj, 5, 36.1 |
| kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / | Context |
| RMañj, 6, 157.2 |
| mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Context |
| RMañj, 6, 313.1 |
| kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Context |
| RRĂ…, R.kh., 8, 46.1 |
| apakvatāmram āyurghnaṃ kāntighnaṃ sarvadhātuhā / | Context |
| RRS, 5, 19.2 |
| ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut // | Context |
| RRS, 5, 62.2 |
| rogānupānasahitaṃ jayeddhātugataṃ jvaram / | Context |