| BhPr, 1, 8, 8.1 |
| dāhe raktaṃ sitaṃ chede niṣeke kuṅkumaprabham / | Context |
| BhPr, 1, 8, 9.2 |
| dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam // | Context |
| BhPr, 1, 8, 18.1 |
| snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Context |
| BhPr, 1, 8, 19.2 |
| dāhacchedaghanairnaṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Context |
| BhPr, 2, 3, 1.1 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham / | Context |
| BhPr, 2, 3, 2.1 |
| tacchede kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam / | Context |
| BhPr, 2, 3, 2.2 |
| dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet // | Context |
| BhPr, 2, 3, 43.1 |
| guru snigdhaṃ mṛdu śvetaṃ dāhe chede ghanakṣamam / | Context |
| BhPr, 2, 3, 44.2 |
| dāhacchedaghanair naṣṭaṃ rūpyaṃ duṣṭaṃ prakīrtitam // | Context |
| RArṇ, 12, 77.1 |
| pattre pāke kaṭe chede naiva tiṣṭhati kāñcane / | Context |
| RArṇ, 14, 126.2 |
| pattre dāhe kaṣe chede tattāraṃ śāśvataṃ bhavet // | Context |
| RArṇ, 17, 51.0 |
| pattre dāhe kaṣe chede hema taccākṣayaṃ bhavet // | Context |
| RArṇ, 17, 58.2 |
| śukatuṇḍakiṃśukābhaṃ chede raktaṃ mṛduṃ tathā // | Context |
| RArṇ, 7, 100.2 |
| dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham // | Context |
| RājNigh, 13, 17.1 |
| dāhacchedanikāṣeṣu sitaṃ snigdhaṃ ca yad guru / | Context |
| RCūM, 14, 10.1 |
| ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram / | Context |
| RCūM, 14, 30.1 |
| ghanaṃ snigdhaṃ mṛdu svacchaṃ dāhe chede sitaṃ guru / | Context |
| RCūM, 14, 145.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Context |
| RPSudh, 4, 95.1 |
| chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / | Context |
| RRS, 5, 25.1 |
| ghanaṃ svacchaṃ guru snigdhaṃ dāhe chede sitaṃ mṛdu / | Context |
| RRS, 5, 170.1 |
| drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam / | Context |