| BhPr, 2, 3, 52.1 | 
	| raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram / | Context | 
	| KaiNigh, 2, 6.2 | 
	| rajataṃ ruciraṃ raupyaṃ suvarṇaṃ marupādajam // | Context | 
	| KaiNigh, 2, 57.2 | 
	| raupyānukāri yatsattvaṃ tutthaṃ cakṣuṣyamuttamam // | Context | 
	| RājNigh, 13, 14.1 | 
	| raupyaṃ śubhraṃ vasuśreṣṭhaṃ ruciraṃ candralohakam / | Context | 
	| RājNigh, 13, 16.1 | 
	| raupyaṃ snigdhaṃ kaṣāyāmlaṃ vipāke madhuraṃ saram / | Context | 
	| RājNigh, 13, 27.2 | 
	| raupyasaṃśodhanaṃ kṣipraṃ sīsakaṃ ca tad uttamam // | Context | 
	| RājNigh, 13, 46.1 | 
	| svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam / | Context | 
	| RPSudh, 1, 145.2 | 
	| drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // | Context | 
	| RRÅ, V.kh., 1, 60.1 | 
	| pūrvadvāre svarṇaraupye dakṣiṇe tāmrasīsake / | Context | 
	| RRÅ, V.kh., 20, 114.2 | 
	| svarṇaṃ vā yadi vā raupyaṃ mṛdu syātpatrayogyakam // | Context | 
	| RRÅ, V.kh., 5, 18.1 | 
	| aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat / | Context | 
	| RRÅ, V.kh., 5, 51.2 | 
	| raupyaṃ bhāgadvayaṃ śuddhaṃ sarvamāvartayettataḥ // | Context | 
	| RRÅ, V.kh., 8, 89.2 | 
	| daśāṃśaṃ ca kṣipettāraṃ raupyaṃ bhavati śobhanam // | Context | 
	| RRÅ, V.kh., 8, 135.2 | 
	| raupye vā yadi vā svarṇe drāvite śatamāṃśataḥ // | Context | 
	| RRS, 5, 28.1 | 
	| raupyaṃ śītaṃ kaṣāyāmlaṃ snigdhaṃ vātaharaṃ guru / | Context | 
	| RRS, 8, 31.1 | 
	| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / | Context | 
	| RRS, 8, 31.1 | 
	| raupyeṇa saha saṃyuktaṃ dhmātaṃ raupyeṇa cel laget / | Context |