| BhPr, 1, 8, 123.2 | 
	| dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam // | Context | 
	| BhPr, 2, 3, 92.1 | 
	| śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ / | Context | 
	| RCint, 3, 224.2 | 
	| tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām // | Context | 
	| RCint, 8, 237.2 | 
	| śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat // | Context | 
	| RCūM, 14, 173.2 | 
	| vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham // | Context | 
	| RPSudh, 2, 19.2 | 
	| arkamūlabhavenaiva kalkena parilepitā // | Context | 
	| RPSudh, 2, 83.1 | 
	| devadārubhavenāpi pācayenmatimān bhiṣak / | Context | 
	| RPSudh, 4, 111.2 | 
	| jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context | 
	| RPSudh, 4, 113.2 | 
	| śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / | Context | 
	| RRÅ, R.kh., 6, 12.1 | 
	| dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam / | Context | 
	| RRÅ, V.kh., 15, 21.2 | 
	| raktavargasamāyukte taile jyotiṣmatībhave / | Context | 
	| RRÅ, V.kh., 17, 43.1 | 
	| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Context | 
	| RRÅ, V.kh., 19, 135.2 | 
	| yasminkasminbhave dravye dhānye vā vṛddhikārakam // | Context | 
	| RRÅ, V.kh., 9, 22.2 | 
	| meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam // | Context | 
	| RRS, 5, 31.2 | 
	| tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave // | Context | 
	| RRS, 5, 144.1 | 
	| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Context | 
	| RRS, 5, 204.2 | 
	| vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // | Context | 
	| RRS, 9, 11.2 | 
	| pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ // | Context | 
	| ŚdhSaṃh, 2, 11, 100.2 | 
	| cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context |