| RAdhy, 1, 43.1 |
| kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / | Context |
| RArṇ, 13, 25.2 |
| trikaṭutriphalāyuktaṃ ghṛtena madhunā saha / | Context |
| RArṇ, 16, 83.2 |
| trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet // | Context |
| RCint, 3, 11.2 |
| giridoṣaṃ trikaṭunā kanyātoyena yatnataḥ // | Context |
| RCint, 8, 115.1 |
| triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ / | Context |
| RCint, 8, 243.2 |
| pathyā dhātrī vibhītaṃ trikaṭuratha pṛthak tvarddhaśāṇaṃ dviśāṇam // | Context |
| RCūM, 14, 39.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam / | Context |
| RMañj, 6, 117.1 |
| trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / | Context |
| RPSudh, 1, 31.2 |
| trikaṭu triphalā caiva citrakeṇa samanvitā // | Context |
| RPSudh, 5, 115.1 |
| vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam / | Context |
| RRS, 5, 41.1 |
| bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam / | Context |
| ŚdhSaṃh, 2, 12, 43.1 |
| aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet / | Context |
| ŚdhSaṃh, 2, 12, 135.2 |
| mardayeddinamekaṃ tu tattulyaṃ trikaṭu kṣipet // | Context |
| ŚdhSaṃh, 2, 12, 160.2 |
| trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 280.1 |
| saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā / | Context |