| ÅK, 1, 25, 35.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RAdhy, 1, 394.1 | 
	|   vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ / | Context | 
	| RArṇ, 11, 41.2 | 
	|   mardanājjāyate piṣṭī nātra kāryā vicāraṇā // | Context | 
	| RArṇ, 11, 49.0 | 
	|   pūrvābhiṣekayogena garbhe dravati mardanāt // | Context | 
	| RArṇ, 12, 61.2 | 
	|   rasagrāsaṃ tato dattvā mardanādgolakaṃ kuru // | Context | 
	| RArṇ, 5, 21.2 | 
	|   mriyate badhyate caiva rasaḥ svedanamardanāt // | Context | 
	| RCint, 4, 22.0 | 
	|   taṇḍulīyakabṛhatīnāgavallītagarapunarnavāhilamocikāmaṇḍūkaparṇītiktikākhuparṇikāmadanārkārdrakapalāśasūtamātṛkādibhir mardanapuṭanairapi māraṇīyam // | Context | 
	| RCint, 8, 164.1 | 
	|   maṇḍūkaparṇikāyāḥ pūrvarasenaiva mardanaṃ kuryāt / | Context | 
	| RCūM, 4, 37.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RCūM, 5, 5.1 | 
	|   khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi / | Context | 
	| RHT, 6, 6.1 | 
	|   itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ / | Context | 
	| RKDh, 1, 2, 26.2 | 
	|   atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Context | 
	| RKDh, 1, 2, 26.4 | 
	|   lohakarmaṇi bhāvanāyāṃ niyamo nāsti mardanasyaiva bhasmasaṃpādakatvāt / | Context | 
	| RPSudh, 1, 154.2 | 
	|   mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // | Context | 
	| RRÅ, R.kh., 6, 38.2 | 
	|   gharmapākaṃ mardanaṃ ca puṭaṃ caivam anukramāt // | Context | 
	| RRÅ, V.kh., 11, 24.3 | 
	|   ityevaṃ saptadhā kuryānmardanaṃ pātanaṃ kramāt // | Context | 
	| RRÅ, V.kh., 12, 32.2 | 
	|   khalvapītaṃ raso liṅgaṃ mardanaṃ mārjanaṃ smṛtam // | Context | 
	| RRÅ, V.kh., 12, 41.1 | 
	|   kramād eṣāṃ dravaireva mardanaṃ puṭapācanam / | Context | 
	| RRÅ, V.kh., 15, 4.3 | 
	|   etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Context | 
	| RRÅ, V.kh., 15, 7.2 | 
	|   etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 10.2 | 
	|   etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context | 
	| RRÅ, V.kh., 15, 119.1 | 
	|   garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Context | 
	| RRÅ, V.kh., 16, 50.2 | 
	|   evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context | 
	| RRÅ, V.kh., 18, 9.2 | 
	|   pūrvavanmardanenaiva milanti drutayo rase // | Context | 
	| RRÅ, V.kh., 18, 151.1 | 
	|   dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Context | 
	| RRÅ, V.kh., 4, 69.2 | 
	|   mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context | 
	| RRÅ, V.kh., 4, 72.1 | 
	|   siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 4, 79.1 | 
	|   andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 4, 137.2 | 
	|   mardanādipuṭāntāni tārāriṣṭakarāṇi vai // | Context | 
	| RRÅ, V.kh., 4, 140.1 | 
	|   siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 4, 144.1 | 
	|   andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam / | Context | 
	| RRÅ, V.kh., 5, 3.2 | 
	|   siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam // | Context | 
	| RRÅ, V.kh., 5, 11.2 | 
	|   mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt // | Context | 
	| RRÅ, V.kh., 6, 85.2 | 
	|   kuṇḍagolakasaṃyuktaṃ mardanātpiṣṭikā bhavet // | Context | 
	| RRÅ, V.kh., 6, 123.2 | 
	|   evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam // | Context | 
	| RRÅ, V.kh., 7, 95.2 | 
	|   drutasūtaṃ krameṇaiva mardanaṃ ca puṭaṃ tathā // | Context | 
	| RRÅ, V.kh., 8, 4.1 | 
	|   ityevaṃ saptadhā kuryāt khoṭaṃ pākaṃ ca mardanam / | Context | 
	| RRÅ, V.kh., 8, 48.2 | 
	|   drutasūtaṃ pradātavyaṃ mardanaṃ ca puṭaṃ kramāt // | Context | 
	| RRS, 11, 115.2 | 
	|   mardanapuṭanavidhānātsūtaṃ bhasmīkarotyeva // | Context | 
	| RRS, 2, 21.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RRS, 2, 29.2 | 
	|   mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context | 
	| RRS, 2, 29.2 | 
	|   mardane mardane samyakśoṣayedraviraśmibhiḥ // | Context | 
	| RRS, 8, 35.2 | 
	|   niryātaṃ mardanādvastrāddhānyābhramiti kathyate // | Context | 
	| RRS, 8, 50.0 | 
	|   dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Context | 
	| RSK, 1, 42.2 | 
	|   punarnavārase pakvo mardanānmriyate rasaḥ // | Context |