| RCūM, 14, 19.1 | 
	|   sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Context | 
	| RCūM, 14, 129.1 | 
	|   rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam / | Context | 
	| RMañj, 2, 3.1 | 
	|   prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Context | 
	| RRÅ, R.kh., 7, 31.1 | 
	|   pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context | 
	| RRÅ, V.kh., 3, 26.1 | 
	|   prakaṭā śarāvakākārā bījanirvāpaṇe hitā / | Context | 
	| RRS, 5, 59.1 | 
	|   channaṃ śarāvakeṇaitattadūrdhvaṃ lavaṇaṃ tyajet / | Context | 
	| RRS, 5, 59.2 | 
	|   mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context | 
	| ŚdhSaṃh, 2, 12, 25.2 | 
	|   mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Context | 
	| ŚdhSaṃh, 2, 12, 123.1 | 
	|   tata udghāṭayenmudrām uparisthāṃ śarāvakāt / | Context |