| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Context |
| RCūM, 14, 68.3 |
| prapacedyāmaparyantaṃ svāṅgaśītaṃ pracūrṇayet // | Context |
| RKDh, 1, 2, 26.2 |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Context |
| RPSudh, 1, 55.1 |
| yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / | Context |
| RPSudh, 1, 58.2 |
| yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // | Context |
| RRÅ, R.kh., 8, 82.2 |
| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 14, 45.2 |
| rāgagrahaṇaparyantaṃ kṛtvā prakṣālya taṃ rasam // | Context |
| RRÅ, V.kh., 17, 20.2 |
| tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe // | Context |
| RRÅ, V.kh., 20, 84.1 |
| evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt / | Context |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Context |
| RRS, 5, 65.2 |
| prapacedyāmaparyantaṃ svāṃgaśītaṃ vicūrṇayet // | Context |