| RArṇ, 4, 49.1 | |
| āvartamāne kanake pītā tāre sitā prabhā / | Context |
| RHT, 5, 50.1 | |
| āvṛtte'pyāvartyaṃ hemavare kṣepyamujjvale nāgam / | Context |
| RRĂ…, V.kh., 4, 118.1 | |
| āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat / | Context |
| RRS, 4, 45.2 | |
| kharabhūnāgasattvena viṃśenāvartate dhruvam / | Context |
| RSK, 1, 43.2 | |
| yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // | Context |