| RCūM, 12, 15.1 |
| kapiśaṃ karkaśaṃ nīlaṃ pāṇḍu kṛṣṇaṃ salāghavam / | Context |
| RCūM, 12, 18.2 |
| kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet // | Context |
| RCūM, 14, 11.1 |
| rūkṣaṃ vivarṇaṃ malinaṃ kaṭhoraṃ kṛṣṇaṃ ca dāhe nikaṣe ca pāṇḍu / | Context |
| RPSudh, 7, 18.1 |
| rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / | Context |
| RRS, 5, 76.2 |
| pogarābhāsakaṃ pāṇḍubhūmijaṃ sāramucyate // | Context |
| RRS, 5, 77.1 |
| kṛṣṇapāṇḍuvapuścañcubījatulyorupogaram / | Context |
| RRS, 5, 196.1 |
| pāṇḍupītā kharā rūkṣā barbarā tāḍanākṣamā / | Context |