| BhPr, 1, 8, 47.1 |
| ardhaṃ sarvāṅgajaṃ vātaṃ śūlaṃ ca pariṇāmajam / | Context |
| RAdhy, 1, 121.1 |
| ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram / | Context |
| RAdhy, 1, 461.1 |
| etasyāḥ sarvasaṃkhyāyā madhyādekasya kasyacit / | Context |
| RArṇ, 11, 2.2 |
| sarvapāpakṣaye jāte prāpyate rasajāraṇā / | Context |
| RArṇ, 12, 72.0 |
| tasmāt sarvaprayatnena jñātavyā tu kulauṣadhī // | Context |
| RArṇ, 12, 254.1 |
| paśyecchidrāṃ mahīṃ sarvāṃ saptapātālasaṃyutām / | Context |
| RArṇ, 15, 38.4 |
| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Context |
| RCint, 3, 187.2 |
| tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati // | Context |
| RCūM, 11, 17.2 |
| dhṛtvā saṃdaṃśato vartiṃ sarvāṃ prajvālayettataḥ // | Context |
| RCūM, 16, 9.2 |
| grastamapyatiduḥkhena sarvāṅgavyāpi no bhavet // | Context |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Context |
| RCūM, 5, 92.1 |
| yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi / | Context |
| RHT, 6, 10.2 |
| grasate na hi sarvāṅgaṃ gaganamato lakṣaṇairjñeyam // | Context |
| RPSudh, 1, 112.1 |
| nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Context |
| RRÅ, V.kh., 18, 113.1 |
| vedhayenmedinīṃ sarvāṃ sa bhaved bhūcaro rasaḥ / | Context |
| RRÅ, V.kh., 18, 129.2 |
| tenaiva vedhayetsarvāṃ saśailavanakānanām / | Context |
| RRÅ, V.kh., 18, 182.1 |
| tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam / | Context |
| RRS, 5, 97.2 |
| tasmātsarvaprayatnena śuddhaṃ lohaṃ ca mārayet // | Context |
| RRS, 9, 16.2 |
| yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi / | Context |
| ŚdhSaṃh, 2, 12, 114.2 |
| dhūrtabījaṃ triśāṇaṃ syātsarvebhyo dviguṇā bhavet // | Context |