| RArṇ, 15, 5.2 |
| daśasaṃkalikāyogāt vedho daśaguṇottaraḥ // | Context |
| RArṇ, 15, 6.1 |
| saptasaṃkalikāyogo vedho daśaguṇottaraḥ / | Context |
| RArṇ, 15, 77.1 |
| kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram / | Context |
| RArṇ, 15, 147.2 |
| baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram // | Context |
| RArṇ, 15, 156.2 |
| taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram // | Context |
| RArṇ, 15, 163.0 |
| bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ // | Context |
| RArṇ, 15, 174.0 |
| bhavet saṃkalikāyogād vedho daśaguṇottaraḥ // | Context |
| RCūM, 14, 95.1 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram / | Context |
| RCūM, 14, 95.2 |
| kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram // | Context |
| RRÅ, V.kh., 10, 6.0 |
| rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram // | Context |
| RRÅ, V.kh., 14, 70.1 |
| nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram / | Context |
| RRÅ, V.kh., 14, 77.1 |
| rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram / | Context |
| RRÅ, V.kh., 20, 73.1 |
| nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram / | Context |
| RRS, 5, 100.2 |
| lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram / | Context |