| BhPr, 2, 3, 39.2 |
| adhastājjvālayedagniṃ yāvatpraharapañcakam // | Context |
| RArṇ, 10, 36.2 |
| aṣṭāviṃśat palānāṃ tu daśa pañcakameva vā // | Context |
| RArṇ, 12, 163.1 |
| dalasya bhāgamekaṃ tu tārapañcakameva ca / | Context |
| RArṇ, 12, 326.0 |
| kālajñānaṃ bhavettasya jīvedayutapañcakam // | Context |
| RArṇ, 16, 69.3 |
| śilāyāḥ pañcakaṃ caiva gopittena tu mardayet // | Context |
| RArṇ, 17, 21.1 |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Context |
| RArṇ, 17, 35.1 |
| vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam / | Context |
| RArṇ, 17, 53.1 |
| cāṅgerīsvarase piṣṭvā dāpayet puṭapañcakam / | Context |
| RArṇ, 17, 160.1 |
| mardayenmṛnmaye pātre palapañcakapannagam / | Context |
| RCint, 6, 14.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RCint, 8, 52.2 |
| meghabhasma ca ṣaḍbhāgaṃ śuddhagandhasya pañcakam // | Context |
| RCint, 8, 104.1 |
| mene muniḥ svatantre yaḥ pākaṃ na palapañcakādarvāk / | Context |
| RCint, 8, 187.2 |
| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Context |
| RCint, 8, 187.2 |
| raktīpañcakapañcakam ata ūrdhvaṃ vardhayenniyatam // | Context |
| RMañj, 5, 50.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RMañj, 6, 58.2 |
| tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // | Context |
| RMañj, 6, 328.1 |
| ubhau pañcapalau yojyau saindhavaṃ palapañcakam / | Context |
| RPSudh, 5, 44.1 |
| pañcājenātha mahiṣīpañcakena samaṃ kuru / | Context |
| RRÅ, R.kh., 8, 22.1 |
| svabhāvaśītalaṃ grāhyaṃ tadbhasma bhāgapañcakam / | Context |
| RRÅ, R.kh., 8, 67.1 |
| nānāvidhaṃ mataṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam / | Context |
| RRÅ, R.kh., 9, 6.2 |
| tatkvāthe pādaśeṣe tu lauhasya patrapañcakam // | Context |
| RRÅ, R.kh., 9, 13.2 |
| tena lauhasya patrāṇi lepayetpalapañcakam // | Context |
| RRÅ, R.kh., 9, 54.1 |
| toyāṣṭabhāgaśeṣena triphalāpalapañcakam / | Context |
| RRÅ, V.kh., 19, 45.1 |
| kramavṛddhāgninā paścātpaceddivasapañcakam / | Context |
| RRÅ, V.kh., 19, 104.1 |
| madhūkatailaṃ tailaṃ vā tilotthaṃ palapañcakam / | Context |
| RRÅ, V.kh., 3, 94.1 |
| āsāmekarasenaiva trikṣārapaṭupañcakam / | Context |
| RRÅ, V.kh., 3, 111.0 |
| nārīstanyena sampiṣṭaṃ hiṅgūlaṃ palapañcakam // | Context |
| RRÅ, V.kh., 3, 112.1 |
| tena lohasya patrāṇi lepayet palapañcakam / | Context |
| RRÅ, V.kh., 6, 33.2 |
| bhūnāgānāṃ dravaṃ tatra nikṣipenniṣkapañcakam // | Context |
| RRÅ, V.kh., 8, 13.1 |
| nāgaṃ vaṅgaṃ samaṃ drāvyaṃ taccūrṇaṃ palapañcakam / | Context |
| RRÅ, V.kh., 8, 108.1 |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Context |
| RRS, 5, 102.2 |
| tatkvāthe pādaśeṣe tu lohasya palapañcakam // | Context |
| RRS, 5, 115.2 |
| tena lohasya patrāṇi lepayetpalapañcakam // | Context |
| ŚdhSaṃh, 2, 12, 176.1 |
| gandhatulyaṃ mṛtaṃ tāmraṃ jambīrair dinapañcakam / | Context |